ऋग्वेद सन्ध्यावन्दनम् Rigveda Sandhya Vandanam

Dhanvantari

श्री गुरुभ्यो नमः । हरिः ओम् ।
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ।
आचम्य –
ओं केशवाय स्वाहा । ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।
भूतोच्चाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
आसन संस्कारम् –
ओं पृथ्वीति मन्त्रस्य । मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छन्दः । आसने विनियोगः । अनन्तासनाय नमः ।
ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
प्राणायामम् –
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छन्दः । प्राणायामे विनियोगः ॥
ओं भूः । ओं भुवः । ओं स्वः । ओं महः । ओं जनः । ओं तपः ।
ओं स॒त्यम् । ओं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धीयो॒ यो न॑: प्रचो॒दया᳚त् । ओं आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भुर्भुव॒स्स्व॒रोम् ॥
सङ्कल्पं (देशकाल सङ्कीर्तनं) –
श्री शुभे शोभने मुहूर्ते विष्णोराज्ञया अत्र पृथिव्यां जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ____ प्रदेशे, ____ नद्योः मध्यदेशे लक्ष्मीनिवास गृहे, समस्त देवता ब्राह्मण हरिहरसन्निधौ, आद्य ब्रह्मणः द्वितीये परार्थे श्री श्वेतवराहकल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन श्री ___ संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे शुभनक्षत्रे शुभयोगे शुभकरण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण [श्रीपरमेश्वर] प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्यामुपाशिष्ये ।
मार्जनम् –
आपोहिष्ठेति तृचस्य अम्बरीषः सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । मार्जने विनियोगः ॥
ओं आपो॒ हिष्ठा म॑यो॒भुव॑: ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो॒ रस॑: ।
तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
मन्त्राचमनम् –
(प्रातः काले)
सूर्यश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । सूर्यमामन्यु मन्युपतयो रात्रिर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ओं सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
(मध्याह्न काले)
आपः पुनन्त्वित्यस्य मन्त्रस्य । पूत ऋषिः । आपो देवता । अष्ठी छन्दः । अपां प्राशने विनियोगः ।
ओं आप॑: पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥
यदुच्छि॑ष्ट॒मभो᳚ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रहं॒ स्वाहा᳚ ॥
(सायं काले)
अग्निश्चेत्यस्य मन्त्रस्य । नारायण ऋषिः । अग्निमामन्यु मन्युपतयो अहर्देवता । प्रकृतिश्छन्दः । मन्त्राचमने विनियोगः ॥
ओं अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्ताम् । यदह्ना पाप॑मका॒र्षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलु॒म्पतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इ॒दम॒हं माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
आचम्य ॥
पुनर्मार्जनम् –
आपोहिष्ठेति नवर्चस्य सूक्तस्य । अम्बरीष सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । पञ्चमी वर्धमाना । सप्तमी प्रतिष्ठा । अन्त्ये द्वे अनुष्टुभौ । पुनर्मार्जने विनियोगः ॥
ओं आपो॒ हिष्ठा म॑यो॒भुव॑: ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो॒ रस॑: ।
तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
ओं शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥
ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।
अ॒पो या॑चामि भेष॒जम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वश॑म्भुवम् ॥
आप॑: पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒ ३॒ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
इ॒दमा॑प॒: प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स॒सृषी॒स्तद॑पसो॒ दिवा॒नक्त॑ञ्च स॒सृषी᳚: ।
वरे॑ण्य क्र॒तूरह॑मा दे॒वी॒ रव॑से हुवे ॥
पापपुरुष विसर्जनम् –
ऋतं चेत्यस्य मन्त्रस्य । अघमर्षण ऋषिः । भाववृत्तो देवता । अनुष्टुप् छन्दः । मम पापपुरुष जल विसर्जने विनियोगः ॥
ओं ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः ।
स॒मु॒द्राद॑र्ण॒वादधि॑ संवथ्स॒रो अ॑जायत ॥
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ।
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥
आचम्य ॥
प्राणायामम् ॥
अर्घ्यप्रदानम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्यार्घ्य प्रदानं करिष्ये ॥
(प्रातः काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । प्रातः सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् ॥ (ऋ।३।६२।१०)
[* प्रातः सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
यदद्यकच्चेत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । प्रातः सन्ध्याङ्ग प्रायश्चित्तार्घ्यप्रदाने विनियोगः ।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भिसू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।
*]
(मध्याह्न काले)
हंसश्शुचिषदित्यस्य मन्त्रस्य । गौतमपुत्रो वामदेव ऋषिः । सूर्यो देवता । जगती छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ओं हं॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒ सद्धो॑ तावेदि॒षदति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒ सदृ॑त॒ सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । इति प्रथमार्घ्यम् ॥
आकृष्णेनेत्यस्य मन्त्रस्य । हिरण्य स्तूप ऋषिः । सविता देवता । त्रिष्टुप्छन्दः । माध्याह्निक सन्ध्यार्घ्य प्रदाने विनियोगः ॥
ओं आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च ।
हि॒र॒ण्य ये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ । इति द्वितीयार्घ्यम् ॥
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । माध्याह्निक सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् । इति तृतीयार्घ्यम् ॥
[* माध्याह्निक सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
प्रातर्देवीत्यस्य मन्त्रस्य । अभितप ऋषिः । सूर्यो देवता । त्रिष्टुप् छन्दः । माध्याह्निक सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ओं प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यं‍दि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रा वरुणा स॒र्वता॒ते॑ले तो॒काय॒ तन॑याय॒ शं योः ।
*]
(सायं काले)
तत्सवितुरित्यस्य मन्त्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्यार्घ्यप्रदाने विनियोगः ॥
ओं भूर्भुव॒: स्व॑: । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् ॥
[* सायं सन्ध्याङ्ग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
उद्घेदभीत्यस्य मन्त्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छन्दः । सायं सन्ध्याङ्ग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ओं उद्घेद॒भिश्रु॒ता म॑घं वृष॒भं नर्या᳚पसम् । अस्ता᳚र मेषि सूर्य ।
*]
आत्मप्रदक्षिण –
ब्रह्मैव सत्यं ब्रह्मैवाहम् । योसावादित्यो हिरण्मयः पुरुषः स एवाहमस्मि ।
अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥
आचम्य ॥
प्राणायामम् ॥
[* तर्पणम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग तर्पणं करिष्ये ।
(प्रातः काले)
सन्ध्यां तर्पयामि । गायत्रीं तर्पयामि ।
ब्राह्मीं तर्पयामि । निमृजीं तर्पयामि ।
(मध्याह्न काले)
सन्ध्यां तर्पयामि । सावित्रीं तर्पयामि ।
रौद्रीं तर्पयामि । निमृजीं तर्पयामि ।
(सायं काले)
सन्ध्यां तर्पयामि । सरस्वतीं तर्पयामि ।
वैष्णवीं तर्पयामि । निमृजीं तर्पयामि ।
*]
गायत्री आवाहनम् –
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता । ब्रह्म॑ इत्या॒र्षम् । गायत्री छन्दः । परमात्मं॑ सरू॒पम् । सायुज्यं वि॑नियो॒गम् ।
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् ।
गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे ।
यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒ मुच्य॑ते ।
यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒ मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ।
ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम् ।
गायत्रीमावा॑हया॒मि॒ ।
सावित्रीमावा॑हया॒मि॒ ।
सरस्वतीमावा॑हया॒मि॒ ।
छन्दर्षीनावा॑हया॒मि॒ ।
श्रियमावा॑हया॒मि॒ ।
[* बलमावा॑हया॒मि॒ । *]
गायत्र्या गायत्री छन्दो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्मा शिरो विष्णुर् हृदयं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षि॒: पञ्चशीर्षोपनयने वि॑नियो॒गः ॥
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्रजपं करिष्ये ॥
करन्यासम् ।
ओं तत्स॑वितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो न॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासम् ।
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो न॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्बन्धः ॥
ध्यानम् –
मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिन्दु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालं गदां
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
ध्येयस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मय वपुर्धृतशङ्खचक्रः ॥
[* मुद्राप्रदर्शनम् –
सुमुखं सम्पुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा ।
षण्मुखोऽधोमुखं चैव व्यापिकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखम् ।
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ।
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इति मुद्रा न जानाति गायत्री निष्फलाभवेत् ।
*]
गायत्री मन्त्रम् –
ओं भूर्भुव॒: स्व॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
करन्यासम् ।
ओं तत्स॑वितु॒: ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो न॑: ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासम् ।
ओं तत्सवितु॒: ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्य॒म् विष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो न॑: ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्विमोकः ॥
[* उत्तरमुद्रा प्रदर्शनम् –
सुरभिः ज्ञान चक्रं च योनिः कूर्मोऽथ पङ्कजम् ।
लिङ्गं निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।
*]
सूर्योपस्थानम् –
जातवेदसेत्यस्य मन्त्रस्य कश्यप ऋषिः । दुर्गाजातवेदाग्निर्देवता । त्रिष्टुप् छन्दः । सूर्योपस्थाने विनियोगः ।
ओं जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेद॑: ।
स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒ताऽत्य॒ग्निः ॥
त्र्यम्बकमिति मन्त्रस्य । मैत्रा वरुणिर्वसिष्ठ ऋषिः । रुद्रो देवता । अनुष्टुप् छन्दः । उपस्थाने विनियोगः ।
ओं त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता॑त् ।
[* तच्छम्योरित्यस्य मन्त्रस्य । शम्युर ऋषिः । विश्वेदेवाः देवता । शक्वरी छन्दः । शान्त्यर्थे उपस्थाने विनियोगः ।
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञ॑पतये । दैवी᳚: स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो᳚ अस्तु द्वि॒पदे॒ । शं चतु॑ष्पदे ।
*]
नमो ब्रह्मणे इत्यस्य मन्त्रस्य प्रजापति ऋषिः विश्वेदेवाः देवता । जगतीः छन्दः प्रदक्षिणे विनियोगः ।
ओं नमो᳚ ब्र॒ह्मणे॒ नमो᳚ऽस्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो᳚ वा॒चे नमो᳚ वा॒चस्प॑तये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥
दिग्देवता नमस्कारः –
ओं नम॒: प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॒: प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नम॑ ऊ॒र्ध्वा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ।
ओं नमो॑ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमः ॥
ऋषि देवतादि नमस्कारः –
नमो गङ्गायमुनयोर्मध्ये ये॑ व॒सन्ति॒ ते मे प्रसन्नात्मानश्चिरं जीवितं व॑र्धय॒न्ति॒
नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च नमः ।
ओं सन्ध्या॑यै नमः । सावि॑त्र्यै नमः । गाय॑त्र्यै नमः । सर॑स्वत्यै नमः । सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ नमः । दे॒वेभ्यो॒ नमः । ऋषि॑भ्यो॒ नमः । मुनि॑भ्यो॒ नमः । गुरु॑भ्यो॒ नमः । मातृ॑भ्यो॒ नमः । पितृ॑भ्यो॒ नमः । कामोऽकारिषी᳚न्नमो॒ नमः । मन्युरकारिषी᳚न्नमो॒ नमः ।
यां॒ सदा॑ सर्व॑भूता॒नि॒ च॒रा॑णि स्था॒वरा॑णि च ।
सायं॑ प्रा॒तर्न॑मस्य॒न्ति सा॒मा॒ सन्ध्या॑ऽभिर॑क्षतु ॥
देवता स्मरणम् –
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
क्षीरेण स्नापिते देवी चन्दनेन विलेपिते ।
बिल्वपत्रार्चिते देवी दुर्गेऽहं शरणं गतः ॥
गायत्री प्रस्थान प्रार्थना –
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छदे॑वि य॒था सु॑खम् ॥
स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता ।
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्चसं
मह्यं दत्वा प्रयातुं ब्र॑ह्मलो॒कम् ॥
नारायण नमस्कृति –
नमोऽस्त्वनन्ताय सहस्र मूर्तये
सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्र कोटी युगधारिणे नमः ॥
भूम्याकाशाभिवन्दनम् –
इ॒दं द्या॑वा पृथि॒वी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ब्रुवे वा॑म् ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षं वृ॒जि॑नं जी॒रदा॑नुम् ।
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तु ते ॥
अभिवादनम् –
चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु ॥
___ प्रवरान्वित ___ स गोत्रः आश्वलायनसूत्रः ऋक् शाखाध्यायी ____ शर्माऽहं भो अभिवादये ॥
आचम्य ॥
समर्पणम् –
यस्य स्मृत्याच नामोक्त्या तपः सन्ध्या क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापते ।
यत्कृतं तु मयादेव परिपूर्णं तदस्तु ते ॥
अनेन प्रातः/माध्याह्निक/सायं सन्ध्यावन्दनेन भगवान् सर्वात्मकः श्री लक्ष्मीनारायणः प्रीयताम् । सुप्रीतो वरदो भवतु ।
आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
ये सन्ति ब्राहणा देवास्तेभ्यो नित्यं नमो नमः ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
सर्वं श्रीमन्नारायणार्पणमस्तु ॥

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.