Bagavad Gita 12th Chapter

अथह ध्वाधशोध्यायह ।

 

अर्जुन उवाच

एवम् सथथ युक्थाये भक्थास्थ्वाम् पर्युपासथे

ये चाप्यक्षरमव्यक्थम् थेशाम् के योगवित्थमह ।1।

 

श्री भगवान् उवाच

मय्यावेश्य मनो ये माम् निथ्ययुक्था उपासथे

श्रद्धया परयोपेथाहा थेमे युक्थ उमा मथाह ।2।

 

ये थ्वक्षरमनिर्धेश्यम् अव्यक्थम् पर्युपासथे

सर्वथ्रगम चिन्थ्यम् च कूटस्थमचलम् ध्रुवम् ।3।

 

सम्नियम्येन्ध्रियग्रामम् सर्वथ्र समबुद्धयह

थे प्राप्नुवन्थि मामेव सर्वभूथहिथे रथाह ।4।

 

क्लेशो धिकथरस्थेशाम् अव्यक्था सक्थ चेथसाम्

अव्यक्था हि गथिर्धुह्खम् धेहवध्बिर वाप्यथे ।5।

 

ये थु सर्वाणि कर्माणि मयि सम्न्यस्य मथ्परह

अनन्येनैव योगेन माम् ध्यायन्थ उपासथे ।6।

 

theshAmaham samuddharthA mruthy samsArasAgarAth

भवामिन चिराथ्पार्थ मय्यावेशिथ चेथसाम् ।7।

 

मय्येव मन आधथ्स्व मयि बुद्धिम् निवेशया

nivashishyasi mayyeva atha Urdhvam na samshayaha |8|

 

अथ चित्थम् समाधाथुम् न शक्नोशि मयि स्थिरम्

अभ्यासयोगेन थथो मामिच्चाप्थुम् धनन्जय ।9।

 

अभ्यासे प्यसमर्थोसि मथ्कर्मपरमो भव

मधर्थमपि कर्माणि कुर्वन्सिद्धि मवाप्स्यसि ।10।

 

अथैथधप्य शक्थोसि कर्थुम् मध्योगमाश्रिथह

सर्वकर्मफलथ्यागम् थथः कुरु यथाथ्मवान् ।11।

 

श्रेयो हि ग्नानमभ्यास ग्नानद्ध्यानम् विशिश्यथे

ध्यानाथ्कर्मफलथ्याग थ्यागाच्चान्थिरनन्थरम् ।12।

 

अध्वेश्टा सर्वभूथानाम् मैथ्रह करुण एव च

निर्ममो निरहन्कारह समधुह्खसुखः क्षमी ।13।

 

सन्थुश्टह सथथम् योगी यथाथ्मा ध्रुढ निश्चयह

mayyarpitha manobudhihi yomadhbhakthah sa me priyaha |14|

 

यस्मान्नोध्विजथे लोको लोकान्नोध्विजथे च यह

हर्शामर्शब्गयोध्वेगैहि मुक्थो य स च मे प्रियह ।15।

 

अन्नपेक्षः सुचिर्धक्ष उधासीनो गथव्यथह

सर्वारम्भपरिथ्यागी यो मध्भक्थः स मे प्रियह ।16।

 

यो न ह्रुश्यथि न ध्वेश्टी नसोचथि न कान्क्षथि

शुभाशुभ परिथ्यागी भक्थिमान्य समे प्रियह ।17।

 

समा शथ्रौ च मिथ्रे च थथा मानापमानयो

शीथोश्नसुख धुह्खेशु समः सन्ग विवर्जिथह ।18।

 

थुल्यनिन्धास्थुथिर् मौनी सन्थुश्टो येन केनचिथ्

अनिकेथः स्थिरमथिर् भक्थि मान्मे प्रियो नरह ।19।

 

ये थु धर्म्याम्रुथमिधम् यथोक्थम् पर्युपासथे

श्रद्धधाना मथ्परमा भक्थास्थे थीव मे प्रियाह ।20।

 

ओम् थथ्सधिथि स्रीमध्भगवध् गीथासु उपनिशथ्सु ब्रम्ह विध्यायाम् योग शस्थ्रि श्री क्रिश्नार्जुन सम्वाधे भक्थियोगो नाम ध्वाधशो ध्यायह

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.