Manyu Sukta

Yeste manyo veedadvajrasaayakasaha ojah pushyathi vishvamanushaka

Sahyamada samAryanthvaya yujA sahaskruthena sahAsA sahasvatha |1|

Manyurindro manyure vasa devo manyur hota varUNO jathavedhAha

Manyum vishAILathe mano sheeryAh pAhi no manyo thapAsA sajoshAha |2|

AbhIhi manyo thavasasthavIyAn thapAsA yujA vijAhi shathruna

Amithraha Vruthraha thasyuhAcha vishva vasUnyA bhArAthvam nAha |3|

Thvam hi manyo abhibhUthyojAsvayambhoor bhAmo abhimAthI shAhaha

VishwacharshaNi sahoori sahAvAnasmAd vojah pruthAnA sudhehi |4|

AbhAgah sannapaparetho asmithavakrathvA thavishasya prachethaha

Tam thva manyo akruthur jIhiLAham swAthanor baladheyaha mehi |5|

Ayam the asmyupame hyarvAn prAthIchIrnah sAhure vishvadhAyaha

Manyo vajrinnabhi mAmA vavrtasvahanAva dhasyun rutha bodhyApEhi |6|

Abhi prehi dhakshiNatho bhAvA medhA vruthrANI janganAva bhUrI

Juhomi the daruNam madhvO agrAmubhA uppAmshu prAthamApIbhava |7|

ThvayA manyo saruthAmArujantho harushAmANAsho dhishithA mAruthvaha

ThigmeshAva AyUdhA samshishAnA abhi prayanthu naro agnirupAha |8|

AgnirIva manyo thvishithah sAhasva nenAnIrNah sahure hUthayEthi

HathvAyashathrUn vibhAjasvavedha ojo mimAno vimrudhon udhasva |9|

Sahasva manyo abhimAthimasme rujan mruNan prAmrunan prehi shathrUna

Ugramthe pAjo nanvA rU rudhre vashI vasham nayasayeka jathvam |10|

EkO bhUnAmAsi manyAvILitho vishamvishamyudhaye samshIshAthi

Akruttha rukthvayA yujAvayam dhyumantham ghoSham vijayAyA kruNmahe |11|

Vijeshakrudhindhra ivanavabra vO smAkam manyo adhipA bhAveha

Priyam the nAma sahure griNimasi vidhmAthamuthsam yatha AbabhUtha |12|

AbhUthya sahajAvajrasAyakasaho bibharshabhibhUtha utthAram

KrathvAno manyo sahamedhyedhi mahadhanasya puruhUtha samsriji |13|

SamsrushTam DhanAmubayam SamAkrUthamasmabhyam datthAm varUNashcha manyuhu

Bhiyam dhadhAna hrudhAyeshu shathrAvak parAjithAso apanilAyantam OM |14|

 

ನಿಮ್ಮದೊಂದು ಉತ್ತರ

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.