Rama Stotra Kannada, English

ರಾಮಾಯ ರಾಮಭದ್ರಾಯ ರಾಮ ಚಂದ್ರಾಯ ವೇಧಸೇ .
ರಘುನಾಥಾಯ ನಾಥಾಯ ಸೀತಾಯಾಃ ಪತಯೇ ನಮಃ ..

ಶ್ರೀರಾಮ ರಾಮ ರಾಮೇತಿ ರಮೇ ರಾಮೇ ಮನೋರಮೇ .
ಸಹಸ್ರ ನಾಮ ತತ್ತುಲ್ಯಂ ರಾಮ ನಾಮ ವರಣನೇ ..

ನಮೋ ನಮೋ ನಾಥ ನಮೋ ನಮಸ್ತೇ ನಮೋ ನಮೋ ರಾಮ ನಮೋ ನಮಸ್ತೇ .
ಪುನಃ ಪುನಸ್ತೇ ಚರಣಾರವಿಂದಂ ನಮಾಮಿ ನಾಥೇತಿ ನಮನ್ ಸರೇಮೇ ..

ಅಚ್ಯುತಾಯ ನಮಃ ಅನಂತಾಯ ನಮಃ ಗೋವಿಂದಾಯ ನಮಃ .
ಅಚ್ಯುತಾನಂದಗೋವಿಂದಾಯ ನಮೋ ನಮಃ ..

ರಾಮಂ ಸುರೇಶ್ವರಮಗಣ್ಯ ಗುಣಾಭಿರಾಮಂ ಸಂಪ್ರಾಪ್ಯ ಸರ್ವ ಕಪಿ ವೀರ ವರೈಃ ಸಮೇತಃ .
ಚೂಡಾಮಣಿಂ ಪವನಜಃ ಪದಯೋರ್ನಿಧಾಯ ಸರ್ವಾಂಗಕೈಃ ಪ್ರಣಿತಮಸ್ಯ ಚಕಾರ ಭಕ್ತ್ಯಾ

ರಾಮೋಽಪಿ ನಾನ್ಯತ್ ಅನುದಾತುಂ ಅಮುಷ್ಯ ಯೋಗ್ಯಂ, ಅತ್ಯಂತ ಭಕ್ತಿ ಭರಿತಸ್ಯ ವಿಲಕ್ಷ್ಯ ಕಿಂಚಿತ್ .
ಸ್ವಾತ್ಮ-ಪ್ರಧಾನಮಧಿಕಂ ಪವನತ್ಮಜಸ್ಯ ಕುರ್ವನ್ ಸಮಾಶ್ಲಿದಮಮುಂ ಪರಮಾಭಿತುಷ್ಠಃ

 

रामाय रामभद्राय राम चन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्र नाम तत्तुल्यम् राम नाम वरणने ॥

नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।
पुनः पुनस्ते चरणारविन्दम् नमामि नाथेति नमन् सरेमे ॥

अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः ।
अच्युतानन्दगोविन्दाय नमो नमः ॥

रामम् सुरेश्वरमगण्य गुणाभिरामम् सम्प्राप्य सर्व कपि वीर वरैः समेतः ।
चूडामणिम् पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणितमस्य चकार भक्त्या ॥

रामोऽपि नान्यत् अनुदातुम् अमुष्य योग्यम्, अत्यन्त भक्ति भरितस्य विलक्ष्य किञ्चित् ।
स्वात्म-प्रधानमधिकम् पवनत्मजस्य कुर्वन् समाश्लिदममुम् परमाभितुष्ठः ॥

 

Ramaaya rama bhadraya rama chandraya vedhase,
Raghunaathaya naathaya seethayaha pathaye namaha

Shri raama raama raamethi, rame raame manorame
Sahasra naama thath thulyam raama naama varanane.

Namo namo naatha namo namasthe, namo namo raama namo namasthe

Punah punasthe charaNaaravindam namami nathethi naman sareme.

Ramam sureshwara magaNya guNaabhiramam sampraapya sarva kapi veera varaih samethaha.

ChudaamaNim pavanajah padhayornidhaaya sarvangakaiH praNithamasya chakaara bhakthya.

Ramopi nanyadhanudhaathamamushya yogyam, athyantha bhakthi bharithasya vilakshya kinchith

Svaathma pradhanamadhikam pavanathmajasya kurvan samaashlidamamum paramaabhithusTaha.

ನಿಮ್ಮದೊಂದು ಉತ್ತರ

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.