Ramacharithra Manjari

Shri Rama Charitra Manjari 

shreemAn pUrvam prajAtho dasharatha nrupathE rAmanAmAtha neethO

vishvA mithreNa manthrA hrudanuja sahitaH thAtakAM ghAtha kOsthraM |

brahmAdhyam prApya hathvA nishichara nikaraM yajnapAlo vimOchya

ahalyA shApam cha bhankthvA shivadhanurupayan jAnakeem naH praseedeth || 1 ||

Ayan rAmaH sabhAryO dhvani nijasahajair bhArgaveshvA sarOshAth

hathvA thadhgam surArim puraga utha nuthaha thApasair bhUpa prushTaihi |

kalyANAnantha dharmO guNalavarahithaH prANinAmantharAthmE

thyAdyuktha schAbhishEkE purajanamahithO mahyathAM may vachobhihi || 2 ||

kaikayee preethi haythO sasahaja nRupajO valkalee yAnaraNyam

gangAthAree guhArchyaha krutharuchirajato geeshpatheh puthramAnyaha |

teerthvA krushnAm prayAthOvathu nija mamalam chitrakUtam prapannam

svAmbAbhir bhrAtharamtham shruthajanakagathihi sAnthvayan vyupthatheerthaha || 3 ||

dathvAsmai pAdhukay svay kshihtibharaNakruthau prEshyatham

kAkanethram

vyasyArAdhyOthrinAmnA vanamatha samithO danDakam

thApaeshTam|

Kurvan hathvA virAdhaM khalakuladhamanam yAchithas thApasAgraihi

theshAM dathvAbhayam svAn asidhanu rishudheen yAnagasthyAth sapAyAth || 4 ||

AseenaH panchavatyAm akurutha vikruthaam rAkshaseem yo dvisaptha

kravyAdhAn apyanekAn atha kharamavadhee dUshaNam cha thrisheersham |

mAreecham mArgarUpam dashavadhana hRuthAm AkruthiM bhUmijAyAha

anviShyan Artha grudhram svagathimatha nayan mAmaveth ghnan kabandham || 5 ||

pampaatheeram sa gacchan iha krutha vasathir bhakthi tushTah

shabaryai

dathvaa mukthim prakurvan hanumatha uditham praaptha sugreeva

sakhyam |

Saptha cchithvaa tha thaalaan vidhivara balino vaalibhith soorya

soonum

kurvaano raajyapaalam samavathu nivasan maalyavath kandharesau || 6 ||

neethvaa maasaan kapeeshaan iha dasha harithaha preshya seethaam

vichinthyaa-

yaatha shreemadh hanoomadh giramatha samanu shruthya gacchan

kapeendhraihi |

sugreevaa dhyairasankhyair dashamukha sahajam maanayan

abdhivaacha

daithyaghna sethukaaree ripupura rudaveth vaanarair vairighathee || 7 ||

bhagnam kruthvaa dashaasyam gurutharavapusham kumbhakarNam

nihathya

pradhvasthaa sheshanaagam padakamalanatham

thaarkshyamaanandhya Raamaha |

sarvaanujjeevayantham giridharamanagha schaanjaneyam kapeen

svaan

vignaanaasthreNa rakshan samavathu dhamayan lakshmaNaa chakrashathrum || 8 ||

kravyaadhaan ghnan asankhyaan api dashavadhanam brahmapoorvai

sureshaihi

pushpairaakeeryamaaNo huthavaha vimalaam aapya seethaam

vidhaaya |

rakshonaatham svabhaktham svapuramatha gathaha pushpakastha

samasthaihi

saamraajye chaabhishiktho nijajanamakhilam maanayanmay gathisyaath || 9 ||

rakshan kshoNeem samruddhaam nutha utha munibhir maanayan

vaayusoonum

preshyaadithyaathmajaadheen vyathanutha bharatham yauvaraajye

numaanya |

kaarye saumithrimaartha shvagadhitha krudha righnotha shathrughnatho

yo hathvaasau dhushTa shoodhram dvijasuthagubaveth kumbhajaan maalabhaaree |10|

yagnam thanvan thrikoteer vyathudatha bharathaa dhyosuraan

eeshavaakyaath

dhaasyan dhaamaathriputhram bhujimatha sa nayan aathmasoonU

svaraajyE |

kruthvaa shreehree hanoomadh dhruthavimalachala

chaamaracchathrashobhee

brahmaadyaiH sthooyamaano nijapuravilasath paadhapadhmO vathaanmaam || 11 ||

Iti shreerAmachAritramanjaree lEshataH kRutA |rAghavEndrENa yatinA bhUyAdrAmaprasAdadA. Shri krishnArpaNamasthu 

ನಿಮ್ಮದೊಂದು ಉತ್ತರ

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.