Sandhyavandane Rigveda

Dhanvantari

śrī gurubhyo namaḥ . hariḥ om |
apavitraḥ pavitro vā sarvāvasthāṃ gato’pi vā |
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ |

ācamya –
oṃ keśavāya svāhā | oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ | oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ | oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ | oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ | oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ | oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ | oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ | oṃ puruṣottamāya namaḥ |
oṃ athokṣajāya namaḥ | oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ | oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ | oṃ haraye namaḥ |
oṃ śrī kṛṣṇāya namaḥ |

bhūtoccāṭanam –
uttiṣṭhantu bhūtapiśācāḥ ya ete bhūmibhārakāḥ |
eteṣāmavirodhena brahmakarma samārabhe ||

āsana saṃskāram –
oṃ pṛthvīti mantrasya | merupṛṣṭha ṛṣiḥ | kūrmo devatā | sutalaṃ chandaḥ | āsane viniyogaḥ | anantāsanāya namaḥ |
oṃ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ||

prāṇāyāmam –
praṇavasya parabrahma ṛṣiḥ | paramātmā devatā | daivī gāyatrī chandaḥ | prāṇāyāme viniyogaḥ ||
oṃ bhūḥ | oṃ bhuvaḥ | oṃ svaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ |
oṃ sa̱tyam | oṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi dhīyo̱ yo na̍: praco̱dayā̎t | oṃ āpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhurbhuva̱ssva̱rom ||

saṅkalpaṃ (deśakāla saṅkīrtanaṃ) –
śrī śubhe śobhane muhūrte viṣṇorājñayā atra pṛthivyāṃ jambūdvīpe bharatavarṣe bharatakhaṇḍe meroḥ dakṣiṇa digbhāge śrīśailasya ____ pradeśe, ____ nadyoḥ madhyadeśe lakṣmīnivāsa gṛhe, samasta devatā brāhmaṇa hariharasannidhau, ādya brahmaṇaḥ dvitīye parārthe śrī śvetavarāhakalpe vaivasvata manvantare kaliyuge prathamapāde asmin vartamāna vyāvahārika cāndramānena śrī ___ saṃvatsare ___ ayane ___ ṛtau ___ māse ___ pakṣe ___ tithau ___ vāsare śubhanakṣatre śubhayoge śubhakaraṇa evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa [śrīparameśvara] prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyāmupāśiṣye |

mārjanam –
āpohiṣṭheti tṛcasya ambarīṣaḥ sindhudvīpa ṛṣiḥ | āpo devatā | gāyatrī chandaḥ | mārjane viniyogaḥ ||
oṃ āpo̱ hiṣṭhā ma̍yo̱bhuva̍: |
tā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo̱ rasa̍: |
tasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavaḥ |
yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
mantrācamanam –
(prātaḥ kāle)
sūryaścetyasya mantrasya | nārāyaṇa ṛṣiḥ | sūryamāmanyu manyupatayo rātrirdevatā | prakṛtiśchandaḥ | mantrācamane viniyogaḥ ||
oṃ sūryaśca mā manyuśca manyupatayaśca manyu̍ kṛte̱bhyaḥ | pāpebhyo̍ rakṣa̱ntām | yadrātriyā pāpa̍makā̱rṣam | manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā | rātri̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ | idamahaṃ māmamṛ̍ta yo̱nau | sūrye jyotiṣi juho̍mi svā̱hā |
(madhyāhna kāle)
āpaḥ punantvityasya mantrasya | pūta ṛṣiḥ | āpo devatā | aṣṭhī chandaḥ | apāṃ prāśane viniyogaḥ |
oṃ āpa̍: punantu pṛthi̱vīṃ pṛ̍thi̱vī pū̱tā pu̍nātu̱ mām |
pu̱nantu̱ brahma̍ṇa̱spati̱rbrahma̍pū̱tā pu̍nātu̱ mām ||
yaducchi̍ṣṭa̱mabho̎jya̱ṃ yadvā̍ du̱ścari̍ta̱ṃ mama̍ |
sarva̍ṃ punantu̱ māmāpo̎sa̱tāṃ ca̍ prati̱graha̱ṃ svāhā̎ ||
(sāyaṃ kāle)
agniścetyasya mantrasya | nārāyaṇa ṛṣiḥ | agnimāmanyu manyupatayo ahardevatā | prakṛtiśchandaḥ | mantrācamane viniyogaḥ ||
oṃ agniśca mā manyuśca manyupatayaśca manyu̍ kṛte̱bhyaḥ | pāpebhyo̍ rakṣa̱ntām | yadahnā pāpa̍makā̱rṣam | manasā vācā̍ hastā̱bhyām | padbhyāmudare̍ṇa śi̱śnā | aha̱stada̍valu̱mpatu | yatkiñca̍ duri̱taṃ mayi̍ | i̱dama̱haṃ māmamṛ̍ta yo̱nau | satye jyotiṣi juho̍mi svā̱hā |

ācamya ||

punarmārjanam –
āpohiṣṭheti navarcasya sūktasya | ambarīṣa sindhudvīpa ṛṣiḥ | āpo devatā | gāyatrī chandaḥ | pañcamī vardhamānā | saptamī pratiṣṭhā | antye dve anuṣṭubhau | punarmārjane viniyogaḥ ||
oṃ āpo̱ hiṣṭhā ma̍yo̱bhuva̍: |
tā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo̱ rasa̍: |
tasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavaḥ |
yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
oṃ śaṃ no̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍ |
śaṃ yora̱bhi sra̍vantu naḥ ||
īśā̍nā̱ vāryā̍ṇā̱ṃ kṣaya̍ntīścarṣaṇī̱nām |
a̱po yā̍cāmi bheṣa̱jam ||
a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā |
a̱gniṃ ca̍ vi̱śvaśa̍mbhuvam ||
āpa̍: pṛṇī̱ta bhe̍ṣa̱jaṃ varū̍thaṃ ta̱nve̱ 3̱ mama̍ |
jyokca̱ sūrya̍ṃ dṛ̱śe ||
i̱damā̍pa̱: prava̍hata̱ yatkiṃ ca̍ duri̱taṃ mayi̍ |
yadvā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam ||
āpo̍ a̱dyānva̍cāriṣa̱ṃ rase̍na̱ sama̍gasmahi |
paya̍svānagna̱ ā ga̍hi̱ taṃ mā̱ saṃ sṛ̍ja̱ varca̍sā ||
sa̱sṛṣī̱stada̍paso̱ divā̱nakta̍ñca sa̱sṛṣī̎: |
vare̍ṇya kra̱tūraha̍mā de̱vī̱ rava̍se huve ||

pāpapuruṣa visarjanam –
ṛtaṃ cetyasya mantrasya | aghamarṣaṇa ṛṣiḥ | bhāvavṛtto devatā | anuṣṭup chandaḥ | mama pāpapuruṣa jala visarjane viniyogaḥ ||
oṃ ṛ̱taṃ ca̍ sa̱tyaṃ cā̱bhī̍ddhā̱ttapa̱so’dhya̍jāyata |
tato̱ rātrya̍jāyata̱ tata̍: samu̱dro a̍rṇa̱vaḥ |
sa̱mu̱drāda̍rṇa̱vādadhi̍ saṃvathsa̱ro a̍jāyata ||
a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī |
sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat |
diva̍ṃ ca pṛthi̱vīṃ cā̱ntari̍kṣa̱matho̱ sva̍: ||

ācamya ||
prāṇāyāmam ||

arghyapradānam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyārghya pradānaṃ kariṣye ||
(prātaḥ kāle)
tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | prātaḥ sandhyārghyapradāne viniyogaḥ ||
oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t || (ṛ|3|62|10)
[* prātaḥ sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
yadadyakaccetyasya mantrasya | kutsa ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | prātaḥ sandhyāṅga prāyaścittārghyapradāne viniyogaḥ |
yada̱dya kacca̍ vṛtrahannu̱dagā̍ a̱bhisū̍rya | sarva̱ṃ tadi̍ndra te̱ vaśe̍ |
*]
(madhyāhna kāle)
haṃsaśśuciṣadityasya mantrasya | gautamaputro vāmadeva ṛṣiḥ | sūryo devatā | jagatī chandaḥ | mādhyāhnika sandhyārghya pradāne viniyogaḥ ||
oṃ ha̱ṃsaśśu̍ci̱ṣadvasu̍rantarikṣa̱ saddho̍ tāvedi̱ṣadati̍thirduroṇa̱ sat | nṛ̱ṣadva̍ra̱ sadṛ̍ta̱ sadvyo̍ma̱ sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat | iti prathamārghyam ||
ākṛṣṇenetyasya mantrasya | hiraṇya stūpa ṛṣiḥ | savitā devatā | triṣṭupchandaḥ | mādhyāhnika sandhyārghya pradāne viniyogaḥ ||
oṃ ākṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ñca |
hi̱ra̱ṇya ye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nāni̱ paśyan̍ | iti dvitīyārghyam ||
tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | mādhyāhnika sandhyārghyapradāne viniyogaḥ ||
oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t | iti tṛtīyārghyam ||
[* mādhyāhnika sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
prātardevītyasya mantrasya | abhitapa ṛṣiḥ | sūryo devatā | triṣṭup chandaḥ | mādhyāhnika sandhyāṅga prāyaścittārghya pradāne viniyogaḥ |
oṃ prā̱tarde̱vīmadi̍tiṃ johavīmi ma̱dhyaṃdi̍na̱ udi̍tā̱ sūrya̍sya | rā̱ye mi̍trā varuṇā sa̱rvatā̱te̍le to̱kāya̱ tana̍yāya̱ śaṃ yoḥ |
*]
(sāyaṃ kāle)
tatsaviturityasya mantrasya | viśvāmitra ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | sāyaṃ sandhyārghyapradāne viniyogaḥ ||
oṃ bhūrbhuva̱: sva̍: | tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̍t ||
[* sāyaṃ sandhyāṅga mukhyakālātikramaṇa doṣaparihārārthaṃ prāyaścittarghya pradānaṃ kariṣye |
udghedabhītyasya mantrasya | kutsa ṛṣiḥ | savitā devatā | gāyatrī chandaḥ | sāyaṃ sandhyāṅga prāyaścittārghya pradāne viniyogaḥ |
oṃ udgheda̱bhiśru̱tā ma̍ghaṃ vṛṣa̱bhaṃ naryā̎pasam | astā̎ra meṣi sūrya |
*]

ātmapradakṣiṇa –
brahmaiva satyaṃ brahmaivāham | yosāvādityo hiraṇmayaḥ puruṣaḥ sa evāhamasmi |
a̱sāvā̍di̱tyo bra̱hma ||

ācamya ||
prāṇāyāmam ||

gāyatrī āvāhanam –
omityekākṣa̍raṃ bra̱hma | agnirdevatā | brahma̍ ityā̱rṣam | gāyatrī chandaḥ | paramātma̍ṃ sarū̱pam | sāyujyaṃ vi̍niyo̱gam |
āyā̍tu̱ vara̍dā de̱vī̱ a̱kṣara̍ṃ brahma̱ sammi̍tam |
gā̱ya̱trī̎ṃ chanda̍sāṃ mā̱tedaṃ bra̍hma ju̱ṣasva̍ me |
yadahnā̎tkuru̍te pā̱pa̱ṃ tadahnā̎tprati̱ mucya̍te |
yadrātriyā̎tkuru̍te pā̱pa̱ṃ tadrātriyā̎tprati̱ mucya̍te |
sarva̍va̱rṇe ma̍hāde̱vi̱ sa̱ndhyā vi̍dye sa̱rasva̍ti |
ojo̎si̱ saho̎si̱ balama̍si̱ bhrājo̎si de̱vānā̱ṃ dhāma̱nāmā̍si viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom |
gāyatrīmāvā̍hayā̱mi̱ |
sāvitrīmāvā̍hayā̱mi̱ |
sarasvatīmāvā̍hayā̱mi̱ |
chandarṣīnāvā̍hayā̱mi̱ |
śriyamāvā̍hayā̱mi̱ |

[* balamāvā̍hayā̱mi̱ | *]
gāyatryā gāyatrī chando viśvāmitra ṛṣiḥ savitā devatā agnirmukhaṃ brahmā śiro viṣṇur hṛdayaṃ rudraḥ śikhā pṛthivī yoniḥ prāṇāpānavyānodāna samānā sa prāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturviṃśatyakṣarā tripadā̍ ṣaṭku̱kṣi̱: pañcaśīrṣopanayane vi̍niyo̱gaḥ ||
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīlakṣmīnārāyaṇa prītyarthaṃ prātaḥ/mādhyāhnika/sāyaṃ sandhyāṅga yathāśakti gāyatrī mahāmantrajapaṃ kariṣye ||
karanyāsam |
oṃ tatsa̍vitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bhargo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yo na̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |
aṅganyāsam |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bhargo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yo na̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
bhūrbhuva̱ssvaroṃ iti digbandhaḥ ||

dhyānam –
dhyeyassadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ |
keyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmaya vapurdhṛtaśaṅkhacakraḥ ||

gāyatrī mantram –
oṃ bhūrbhuva̱: sva̍: | tatsa̍vitu̱rvare̎ṇya̱m | bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

karanyāsam |
oṃ tatsa̍vitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bhargo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yo na̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |

aṅganyāsam |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bhargo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yo na̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
bhūrbhuva̱ssvaroṃ iti digvimokaḥ ||

sūryopasthānam –
jātavedasetyasya mantrasya kaśyapa ṛṣiḥ | durgājātavedāgnirdevatā | triṣṭup chandaḥ | sūryopasthāne viniyogaḥ |
oṃ jā̱tave̎dase sunavāma̱ soma̍marātīya̱to nida̍hāti̱ veda̍: |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̎ nā̱veva̱ sindhu̎ṃ duri̱tā’tya̱gniḥ ||
tryambakamiti mantrasya | maitrā varuṇirvasiṣṭha ṛṣiḥ | rudro devatā | anuṣṭup chandaḥ | upasthāne viniyogaḥ |
oṃ trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormṛ̍kṣīya̱ mā’mṛtā̍t |

[* tacchamyorityasya mantrasya | śamyura ṛṣiḥ | viśvedevāḥ devatā | śakvarī chandaḥ | śāntyarthe upasthāne viniyogaḥ |
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jña̍pataye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śaṃ no̎ astu dvi̱pade̱ | śaṃ catu̍ṣpade |
*]

namo brahmaṇe ityasya mantrasya prajāpati ṛṣiḥ viśvedevāḥ devatā | jagatīḥ chandaḥ pradakṣiṇe viniyogaḥ |
oṃ namo̎ bra̱hmaṇe̱ namo̎’stva̱gnaye̱ nama̍: pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ |
namo̎ vā̱ce namo̎ vā̱caspa̍taye̱ namo̱ viṣṇa̍ve maha̱te ka̍romi ||

digdevatā namaskāraḥ –
oṃ nama̱: prācyai̍ di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo̱ dakṣi̍ṇāyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̱: pratī̎cyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̱ udī̎cyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ nama̍ ū̱rdhvā̍yai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo’dha̍rāyai di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ |
oṃ namo̎vānta̱rāyai̍ di̱śe yāśca̍ de̱vatā̍
e̱tasyā̱ṃ prati̍vasantye̱ tābhya̍śca̱ namaḥ ||

ṛṣi devatādi namaskāraḥ –
namo gaṅgāyamunayormadhye ye̍ va̱santi̱ te me prasannātmānaściraṃ jīvitaṃ va̍rdhaya̱nti̱
namo gaṅgāyamunayormuni̍bhyaśca̱ namo̱ namo gaṅgāyamunayormuni̍bhyaśca namaḥ |
oṃ sandhyā̍yai namaḥ | sāvi̍tryai namaḥ | gāya̍tryai namaḥ | sara̍svatyai namaḥ | sarvā̎bhyo de̱vatā̎bhyo̱ namaḥ | de̱vebhyo̱ namaḥ | ṛṣi̍bhyo̱ namaḥ | muni̍bhyo̱ namaḥ | guru̍bhyo̱ namaḥ | mātṛ̍bhyo̱ namaḥ | pitṛ̍bhyo̱ namaḥ | kāmo’kāriṣī̎nnamo̱ namaḥ | manyurakāriṣī̎nnamo̱ namaḥ |
yā̱ṃ sadā̍ sarva̍bhūtā̱ni̱ ca̱rā̍ṇi sthā̱varā̍ṇi ca |
sāya̍ṃ prā̱tarna̍masya̱nti sā̱mā̱ sandhyā̎bhira̍kṣatu ||

devatā smaraṇam –
brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ |
brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ||
namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||
kṣīreṇa snāpite devī candanena vilepite |
bilvapatrārcite devī durge’haṃ śaraṇaṃ gataḥ ||

gāyatrī prasthāna prārthanā –
u̱ttame̍ śikha̍re jā̱te̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni |
brā̱hmaṇe̍bhyo’bhya̍nujñā̱tā̱ ga̱cchade̍vi ya̱thā su̍kham ||
stuto mayā varadā ve̍damā̱tā̱ pracodayantī pavane̎ dvijā̱tā |
āyuḥ pṛthivyāṃ draviṇaṃ bra̍hmava̱rcasaṃ
mahyaṃ datvā prayātuṃ bra̍hmalo̱kam ||

nārāyaṇa namaskṛti –
namo’stvanantāya sahasra mūrtaye
sahasra pādākṣi śiroru bāhave |
sahasranāmne puruṣāya śāśvate
sahasra koṭī yugadhāriṇe namaḥ ||

bhūmyākāśābhivandanam –
i̱daṃ dyā̍vā pṛthi̱vī sa̱tyama̍stu |
pita̱rmāta̱ryadi̱hopa̍bruve vā̍m |
bhū̱taṃ de̱vānā̍mava̱me avo̍bhiḥ |
vidyāme̱ṣaṃ vṛ̱ji̍naṃ jī̱radā̍num |
ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
sarvadeva namaskāraḥ keśavaṃ pratigacchati ||
sarvavedeṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam |
tatphalaṃ samavāpnoti stutvā devaṃ janārdanam ||
vāsanādvāsudevasya vāsitaṃ te jagattrayam |
sarvabhūta nivāso’si vāsudeva namo’stu te ||

abhivādanam –
catussāgara paryantaṃ gobrāhmaṇebhyaḥ śubhaṃ bhavatu ||
___ pravarānvita ___ sa gotraḥ āśvalāyanasūtraḥ ṛk śākhādhyāyī ____ śarmā’haṃ bho abhivādaye ||

ācamya ||

samarpaṇam –
yasya smṛtyāca nāmoktyā tapaḥ sandhyā kriyādiṣu |
nyūnaṃ sampūrṇatāṃ yāti sadyovande tamacyutam ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ ramāpate |
yatkṛtaṃ tu mayādeva paripūrṇaṃ tadastu te ||
anena prātaḥ/mādhyāhnika/sāyaṃ sandhyāvandanena bhagavān sarvātmakaḥ śrī lakṣmīnārāyaṇaḥ prīyatām | suprīto varado bhavatu |
ābrahmalokādāśeṣādālokāloka parvatāt |
ye santi brāhaṇā devāstebhyo nityaṃ namo namaḥ ||
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi ||
sarvaṃ śrīmannārāyaṇārpaṇamastu ||

ನಿಮ್ಮದೊಂದು ಉತ್ತರ

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.