Krishna Ashtothara Shathanama

Krishnaashtotara 

shri-krishnah kamalaa-natho vasudevah sanathanaha

vasudevathmajah puNyo leela-maanusha-vigrahaha

srivathsa-kausthubha-dharo yashoda-vathsalo harihi

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha

devaki-nandanah shriso nanda-gopa-priyaathmajaha

yamuna-vega-samhari balabhadra-priyaanujaha

puthana-jivitha-haraha shakataasura-bhanjanaha

nanda-vraja-janaanando saccihdaananda-vigrahaha

navaneetha vilipthaango navaneetha nato nagaha

navanitha-nava-haro muchukunda-prasaadakaha

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi

shuka-vaag-amrithaabdhindur govindo yoginaam patihi

vathsa-paada-haronantho dhenukasura-bhanjanaha

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi

gopa-gopishvaro yogi koti surya-sama-prabhaha

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha

vana-maali peetha-vasa paarijaathapa haarakaha

govardhanaachaloddhartha gopalah sarva-paalakaha

Ajo niranjana kaama janaka kanja lochanaha

madhuha mathura-naatho dwaaraka-naayako bali

vrindavanAntha-sanchAri tulasi-dAma-bhushaNaha

syamanthaka-maNer hartha nara-narayaNaathmakaha

kubjagandhanu lipthAngo maayi parama-purushaha

mushtikasura-chaNura- malla-yuddha-vishAradhaha

samsaara-vairi kamsaari murarir narakaanthakaha

anadi brahmachaari cha krishnavyasana-karshakaha

sishupaala-siras-chettha duryodhana-kulanthakaha

viduraakrura-varado vishvaroopa-pradharshakaha

sathya-vak sathya-sankalpah sathyabhaamaratho jayee

subhadra-purvajo vishnur bhishma-mukthi-pradayakaha

jagad-gurur jagan-natho veNu-nAda-vishaaradaha

vrishabhasura-vidhvamsi baNasura-karaanthakaha

yudhisthira-pratisthaatha barhi-barhaa vathamsakaha

paartha-saarathir avyaktho githaamrita-mahodadhihi

kaLiya-phaNi-maaNikya- ranjitha-shri-padaambujaha

damodaro yajna-bhoktha daanavendra-vinashanaha

narayanah para-brahma pannagashana-vaahanaha

jala-kreeda-samasaktha- gopi-vasthraapaharakaha

punya-slokas tirtha-pado veda-vedyo daya-nidhihi

sarva-theerthathmakah sarva graha-rupi parath parah

evam krishnasya devasya namnaam ashtottharam shatham

krishnena krishna-bhakthanaam githam githaamrutham pura

stothram krishna-priyathamam shrutham thasmaan maya param

krishna-namaamrutham nama paramaananda-kaaraNam

eethi badhaadhi-duhkha-ghnam paramaayushya-vardhanam

daanam vratham tapas-theertham yathkrutham thviha janmani

japathaam shruNvathaam ethath koti koti guNam bhaveth

puthra pradam aputhraNaam agathinaam gathi pradam

dhanavaham daridraaNaam jayecchunam jaya vaham

shishunaam gokulanaam cha pushtidham poorNa puNya dham

baala roga grahadheenaam shamanam shanthi mukthidham

samastha kaamadham sadhyaha koti janmaaghanashanam

anthe krishna smaraNadham bhava thaapathrayapaham

krishnaaya yaadavendraya gnaanamudraya yogine

naathaya rukmiNeeshaya namo vedantha vedine

imam manthram japan devi vrajan sthishTan diva nishi

sarva grahanugraha bhaak sarva priyathamo naraha

puthra pauthraihi parivruthaha sarva siddhi samruddhiman

nirvishya bhogaananthepi krishna saayujya maapnuyaath

Ithi shri narada pancharathre, gnaanamrutha sare, uma maheshwara

samvade, dharaNi sesha samvade shri krihna ashtotthara shata naama

sthothram sampoornam Shri krishnaarpaNamasthu

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.