Little Madhwas Stotra Sangraha

Little Madhvas Stotra Sangraha 

Table of Contents 

  1. Daily Prarthana Shlokas 
  2. Ranga Stotra 
  3. Palayaachyuta 
  4. Preenayamo 
  5. Dashavathara Stuti 
  6. Ramacharitra Manjari 
  7. Krishna Ashtotara 
  8. Venkatesha Stotram 
  9. Vishnu Sahasra Nama 
  10. Yantrodarakahanuma Stotra
  11. Raghavendra Stotram 
  12. Raghavendra Mangalashtaka 

Shri Gurubhyonamaha harihi Om 

Gnaanananda Mayam Devam Nirmala Spatika Kruthim 

Aadharam Sarva Vidyanam Hayagrivam Upasmahe 

Shri Nrusimho akhilaagnana matha dhwantha diwakaraha 

Jathyamithasagnaana sukha shakthi payonidhihi 

SRI RAMA RAMA RAMETI RAME RAME MANORAME 

SAHASRANAMA TATTULYAM RAMA NAMA VARANANE 

Krishnaya Yadavendraya Gnanamudraya Yogine 

Nathaya Rukminisaya Namo Vedantavedine 

Vedavyasa guNavaasa sthuthi sthoma vikasakaha 

Pancharupa namamithvaam purnapragna karaarchitham 

yam brahma varunendra-rudra-marutah stunvanti divyai stavai 

vedai sanga-pada-kramopanisadai gayanti yam samaagaha 

dhyanavasthita-tad-gathena manasa pashyanti yam yogino 

yasyaantam na vidu surasura-gana devaya tasmai namah 

Vina Venkatesam na natho na natha, 

Sada venkatesam smarami , smarami, 

Hare Venkatesa , praseedha praseedha, 

Priyam Venkatesa , prayacha prayacha 

Yo antha pravishya mama vacham imam prasuptam 

sanjeevayathi akhila sakthi dara swadhamna 

anyamstha hasta charaNa shravaNa tvagahdeen 

pranam namo bahagavathe purushaya tubhyam 

ambaragaNgAchumbitapAdaHa padatalavidalitagurutarashakaTaHa 

kALiyanAgaxvela nihanthA sarasijanavadala vikasitanayanaHa 

kAlaghanAlIkarburakAyaHa sharashatashakalita suraripunivahaHa 

santatamasmAnpAtu murAriHi satatagasamajava khagapatinirataHa 

shrIman madhvamathe hari parataraha satyam jagath tathvatho 

bhinna jIvagaNaaHa hareranucharaaha neechochcha bhAvangatAha 

muktirnaija sukhAnubhUtiramalaa bhaktischa tathsaadhanam 

hyaxAditritayam pramANamakhilaam nAyaikavedyo hariH 

Lakshmi Devi 

Lakshmeem Ksheera Samudra Raaja Tanayaam Sree Ranga Dhaameshvareem 

Daasi Bhootha Samasatha Deva Vanithaam Lokaika Deepankuram 

Sreeman Manda Kataaksha Labdha Vibhava Brahmendra Gangaadharam 

Tvaam Trailokya Kutumbineem Sarasijam Vande Mukunda Priyaam 

Siddha-Lakshmi-Moksha-Lakshmi-Jaya-Lakshmi-Sarasvathi 

Shri-Lakshmi-Vara-Lakshmeeshca Prasannaa Mama Sarvadaa 

Sarva-Mangala-Maangalye Shive Sarvaartha Saadhike 

Sharanye Thryambake Devi Naaraayani Namosthu The 

Vayu devaru 

Prathamo Hanuman Nama Dwitheeyo Bheema Eva cha 

Poornapragna Treetiyasthu Bhagavath Karya saadhakaha 

buddhir balam yasho dhairyam nirbhayathvam arogatAm 

ajAdyam vAk paTuthvam cha hanumath smaraNaath bhaveth 

Manojavam maarutha thulya vegam Jithendriyam budhimataam varishtam 

Vaathaathmajam Vaanarayoothamukhyam SriRama dootham shirasa namaami 

Hanuman Anjana sunuhu, VayuPutro Mahaabalaha 

Rameshtah PhalguNa sakaha Pingaksho amitha vikramaha 

Udadhi kramaNaschaiva Seetha sandhesha haarakaha 

LakshmaNa praaNadaatha cha dasha greevasya darpahaa 

Jaraasandhanthako veero dushaasana vinashakaha 

Kauntheya krishna dhoothascha gadapanir vrukodaraha 

thathvagnaane vishnubhakthou dhairyE sthairyE paraakramE | 

Vegey cha laaghavey chaiva pralaapasya cha varjane 

bheemasena samOnaasthi sEnayOrubhayArOpi 

PaanditvEcha paTutvEcha shUratvEcha balEpi cha 

abhramam bhanga rahitam ajaDam vimalam sadaa 

Ananda theertham athulam bhaje thaapatrayApaham 

Bramhantha guravah saakshaath ishtam daivam shriyah pathihi 

Aacharyaha srimadachaaryaha santhu may janma janmani 

Dharma vignaana vairagya param aishwarya shaalinaha 

aanada theertha bhagavath paadhaan vande nirantharam 

abhramam bhanga rahitam ajaDam vimalam sadaa 

Ananda theertham athulam bhaje thaapatrayApaham 

Bramhantha guravah saakshaath ishtam daivam shriyah pathihi 

Aacharyaha srimadachaaryaha santhu may janma janmani 

Dharma vignaana vairagya param aishwarya shaalinaha 

aanada theertha bhagavath paadhaan vande nirantharam 

Bharathi Devi 

Bhavathi yadanubhavaath eda mukopi vagmee 

Jada mathirapi janthurjaayathe pragna maulihi 

Sakala vachana chetho devathaa bhaarathisaa 

Mama vachasi nidhatthaam sannidhim manasecha 

Guru parampara 

Nowmi nyaaya sudhaadhi kruth jayamuneem shri paada raat sanmaNeem 

Vyaasaryaan vividhaagamabdhi viharaan shri vAdirAjaan api 

Vandhe hamsavaraan raghotthama gurun vaidhagdha varaam nidheem 

Shri sathya vratha raaghavendra munipan sadhbodha sadhyanapaan 

Chithrai padaischa gambhiraihi vaakyairmaanair aKhanDitaihi 

Gurubhaavam vyanjayanthi bhaathi shree jayateertha vaak 

Kaale phalathi suradhruhu chinthamaNirapi yachanedaatha 

Varshathi sakalamabhishtam darshana maathraath shripadaraat munihi 

Arthi kalpitha kalpoyam prathyartha gaja kesari 

Vyaasa theertha gurubhooyath asmadh ishtaartha siddhaye 

thapo Vidhya Virakthyaadi SadhguNou ghakaraan aham 

Vadiraja gurum vande Hayagreeva padhaashrayaan 

(Raghothama theertharu) 

Pranamath Kamadhenuncha bhajath Suratharoopamam 

Shree bhaavabodha kruth paadha chintamaNirupasmahe 

Pujyaaya raaghavendraaya sathya dharma rathaayacha 

Bhajathaam kalpa vrukshaaya namathaam kaama dhenave 

Daasa parampara 

prithvi mandala madhyasthaha poorNabodha mathaanugaaha 

Vaishnavaha vishnu hrudhayaha thaan namasthe guroon mama 

manmanobhishta varadham sarvaabhishta phala pradham 

Purandara gurum vande daasa shreshtam dhaya nidhim 

Agnaana thimira chedham buddhi sampath pradhayakam 

Vignaana vimalam shaantham vijayaakhya gurum bhaje 

Gopaprakara sankaasham gopalaarchana thathparam 

Godheva vandya padabjam gopaalakhya gurum bhaje 

yamaamshasya paraabhaktyaa suprasanno hari svayam 

yasya achaaryo vyaasaraaya taM VaMde kanakaabhidhaM 

jalajeshta nibhaakaram jagadeesha padashrayam jagatheethala vikhyaatham jagannatha gurum bhaje 

naaham karthaa hariH karthaa thathpUjA karmachaakhilam 

thaThaapi mathkRithaa pUja thathprasaadhEna naanyaThaa 

tadbhakti tadphalam mahyam thathprasaadaath punaH punaH 

karmanyaasO haraavevam vishnoho thriptikaaraH sadhaa 

Sri Ranga Stotram 

padmaadhiraaje garuDaadhiraaje 

viri~ncharaaje suraraajaraaje . 

trailokyaraaje.akhilaraajaraaje 

shriira~Ngaraaje ramataaM mano me .. 1.. 

niilaabjavarNe bhujapuurNakarNe 

karNaantanetre kamalaakalatre . 

shriimallara~Nge jitamallara~Nge 

shriira~Ngara~Nge ramataaM mano me .. 2.. 

lakShmiinivaase jagataaM nivaase 

hRRitpadmavaase ravibimbavaase . 

kShiiraabdhivaase phaNibhogavaase 

shriira~Ngavaase ramataaM mano me .. 3.. 

kuberaliile jagadekaliile 

mandaaramaalaa~Nkitachaaruphaale . 

daityaantakaale.akhilalokamaule 

shriira~Ngaliile ramataaM mano me .. 4.. 

amoghanidre jagadekanidre 

videhanidre cha samudranidre . 

shriiyoganidre sukhayoganidre 

shriira~Nganidre ramataaM mano me .. 5.. 

aanandaruupe nijabodharuupe 

brahmasvaruupe kShitimuurtiruupe . 

vichitraruupe ramaNiiyaruupe 

shriira~Ngaruupe ramataaM mano me .. 6.. 

bhaktaakRRitaarthe murara padmaadhiraaje garuDaadhiraaje 

viri~ncharaaje suraraajaraaje . 

trailokyaraaje.akhilaraajaraaje 

shriira~Ngaraaje ramataaM mano me .. 1.. 

niilaabjavarNe bhujapuurNakarNe 

karNaantanetre kamalaakalatre . 

shriimallara~Nge jitamallara~Nge 

shriira~Ngara~Nge ramataaM mano me .. 2.. 

lakShmiinivaase jagataaM nivaase 

hRRitpadmavaase ravibimbavaase . 

kShiiraabdhivaase phaNibhogavaase 

shriira~Ngavaase ramataaM mano me .. 3.. 

kuberaliile jagadekaliile 

mandaaramaalaa~Nkitachaaruphaale . 

daityaantakaale.akhilalokamaule 

shriira~Ngaliile ramataaM mano me .. 4.. 

amoghanidre jagadekanidre 

videhanidre cha samudranidre . 

shriiyoganidre sukhayoganidre 

shriira~Nganidre ramataaM mano me .. 5.. 

aanandaruupe nijabodharuupe 

brahmasvaruupe kShitimuurtiruupe . 

vichitraruupe ramaNiiyaruupe 

shriira~Ngaruupe ramataaM mano me .. 6.. 

bhaktaakRRitaarthe muraraavaNaarthe 

bhaktasamarthe jagadekakiirte . 

anekamuurte ramaNiiyamuurte 

shriira~Ngamuurte ramataaM mano me .. 7.. 

ka.nsapramaathe narakapramaathe 

duShTapramaathe jagataaM nidaane . 

anaathanaathe jagadekanaathe 

shriira~Nganaathe ramataaM mano me .. 8.. 

suchitrashaayii jagadekashaayii 

nandaa~Nkashaayii kamalaa~Nkashaayii . 

ambhodhishaayii vaTapatrashaayii 

shriira~Ngashaayii ramataaM mano me .. 9.. 

sakaladuritahaarii bhuumibhaaraapahaarii 

dashamukhakulahaarii daityadarpaapahaarii . 

sulalitakRRitachaarii paarijaataapahaarii 

tribhuvanabhayahaarii priiyataaM shriimuraariH .. 10.. 

ra~NgastotramidaM puNyaM praataHkaale paThennaraH . 

koTijanmaarjitaM paapaM smaraNena vinashyati .. 

iti shriira~Ngastotram .. 

Paalayaachyutha 

Paalayaachyutha paalayaajitha paalaya kamalaalaya, 

Leelaya drutha bhoodharamburu hodhara swajanodhara ||pa|| 

Madhwa maanasa padma bhanu samam smara prathimamsmara 

Snighdha nirmala sheetha kanthi lasanmukham karuNonmukham 

Hrudhya kambu samaana kandhara makshayam durithakshayam 

Snigdha samsthutha roupya peeTa kruthaalayam harimaalayam ||1|| 

Angadhaadhi sushobhi paaNi yugena samkshubhi thainasam 

thunga maalya maNeendra haara sarorasam khala neerasam 

Mangalapradha mantha dhaama virajitham bhajathaajitham 

tham ghrune vara roupya peeTa kruthaalayam harimaalayam ||2|| 

Peena ramya thanudharam bhaja hey mana shubha hey mana 

Svaanubhaava nidharshanaaya dishantha marthi su shamthamam 

aanathosmi nijaarjuna priya saadhakam khalabaadhakam 

Heenathojjiatha raoupya peeTa kruthaalayam harimaalayam ||3|| 

Haima kinkiNi maalika rasanaachitham thamavanchitham 

kamra kaanchana vasthra chithra katim Ghana prabhaya ghanam 

namra naaga karopamo rumanaamayam shubhadhee mayam 

Naumyaham vara roupya peeTa kruthaalayam harimaalayam ||4|| 

Vruttha jaanu manogna jangama mohadham paramohadham 

Rathna kalpana khathwisha hrutha muthama sthathimuthamam 

Prathyaham rachithaarchanam ramaya swayaagathaya swayam 

Chittha chinthya roupya peeTa kruthalayam harimalayam ||5|| 

Chaaru paada saroja yugma ruchaamaro chayachamaro 

Dhaara moordha jabhaara mandala ranjakam kali bhanjakam 

Veerathochitha bhooshaNam vara noopuram swathanoopuram 

Dhaarayaathmani roupya peeTa kruthaalayam harimaalayam ||6|| 

Sushka vaadhi manothidhoora tharaagamothsava daagamam 

Sath kaveendra vacho vilaasa mahodhayam maahithodhayam 

Lakshayaami yatheeswarai krutha poojanam guNa bhaajanam 

Ddhikruthopama roupya peeTa kruthaalayam harimaalayam ||7|| 

Narada priyamaavishambhu ruhekshaNam nija rakshaNam 

Thaarakopama chaaru dheepa chayanthare gatha chinthare 

Dheera manasa poorNa Chandra samaanamachyutha maanama 

Dhwarakopama roupya peeTa kruthaalayam harimaalayam ||8|| 

RoupyapeeTa kruthaalayasya hare priyam durithaapriyam 

Thath padaarchaka Vaadhi raaja yatheeritham guNa pooritham 

Gopyamashtaka methadhucha mudhe mama sthivaha nirmama 

Prapya shuddha phalaaya thathra sukomalam hruthadheemalam (9) 

Paalayaachyutha paalayaajitha paalaya kamalaalaya, 

Leelaya drutha bhoodharamburu hodhara swajanodhara ||pa|| 

Preenayamo 

VandithAshesha vandyoru vrundaarakam, Chandana charchitho daara 

peenaamsakam 

Indiraa chanchalaa paanga neerajitham, Mandarodhari vruttodhbhuja 

bhoginam 

Srushti samhara leela vila saathatham, Pushta shaadguNya 

sadhvigrahollasinam 

Dushta nisshesha samhara karmodhyatham, hrushta pushtathi shishta praja samshrayam 

Unnatha praarthitha shesha samsadhakam, Sannatha lowkika nandada 

sreepadam 

Bhinna karmaashaya praNi samprerakam, Tanna kim nethi vidvathsu 

meemaamsitham 

Vipra mukhyai sada vedavadonmukhai, Supratha paikshithi shaishvarai 

scharchitham 

Apra tharkaryoru sam vidguNam nirmalam, Sapraka shaajara nanda 

rUpamparam 

Athyayo yesya kenaapi na kwapihi, Prathyayo yadguNe shootthamaanam 

parah 

Satya sankalpa yekovareNyovashi, Mathya noonai sadaa veda 

vaadodithaha 

PashyathAm dukha santhAna nirmUlanam, DrushyathAm drushyathAm 

ithyajeshArchitam 

Nashyatam dooragam sarvadApyathmagam,Vashyatam svecchaya sajjane 

shwAgatham 

Agrajam yah sasarjAjamagrya kruthim, Vigraho yesya sarve guNa yevahi 

Ugra aadhyopi yesyAthmaja gryathmajaha, Sadgruhi tah sada yah param 

daivatham 

Achyutho yogunair nithya mevAkhilai, prachyutho shesha doshai sada 

purthitaha 

Uchyathe sarva vedoru vadairajaha, Svarchitho bramha rundrayndra 

purvaissada 

Dhaaryathe yena vishvam sadAjaadikam, VAryathe shesha dukham nija 

dhyayinaam 

Paaryathe sarva manyainayath pAryathe, KAryathe chAkhilam sarva 

bhuthai ssada 

SarvapApaniyath samsmruthe samshayam,Sarvada yanthi bhakthya 

vishuddhathmanAm 

Sharva gurvAdi geervaNa samsthAnadaha, kurvathe karma yath 

preethaye sajjanah 

Akshayam karma yasmin pare swarpitham, Prakshayam yanthi dukkhani 

yennamathaha 

Aksharo yojaraha ssarva daivaamruthaha, kukshigam yesya vikshwam 

sada ajadikam 

Nandi theerthoru sannamino nandinah, sanda danaassada nanda devemathim 

Manda hAsaruNa pAnga dhathonnathim, nandita shesha devAdi vrindam sada 

Dashaavathaara Sthuthi 

mathsyA 

proshTeesha vigraha, sunishTeeva noddhatha, vishishTaambuchAri, jaladhe 

koshTaantha raahithavi, cheshTaagamaugha para, meshTeeDi thathva mavamaam 

preshTArka soonumanu, jeshTaartha maatmavidha, theeshTo yugaantha samaye 

stheshTaathma shRingadhRitha,kaashTaambu vaahana,varaashTaa padha prabhathano 

Hayagreeva 

khanDeebhavadh bahuLa, DinDeera jRimbhaNasu, chanDee kRithodadhi mahaa 

kaanDaathi chithragathi, shaunDaadhya haimaradha, bhaanDaaprameya charitha 

chandaashva kanTamadha, shunDaala durhridhaya, gandaa bhikhanDa kara dho 

shchandaamaresha haya, thundaakRithe dRishama, khandaamalam pradisha may 

kUrma 

kUrmaakRithe thvavathu, narmaathma prishTa dhRitha, bharmaathma mandaragiray 

dharmaa valambanasu, dharmaa sadhaakalitha, sharmaa sudhaa vitharaNaath 

durmaana raahumukha, durmaayi daanavasu, marmaa bhibhedana paTo 

dharmaarka kaanthi vara, varmaa bhavaan bhuvana, nirmaaNa dhUtha vikRitihi 

dhanvanthari 

dhanvantha rengaruchi, dhanvantha reritharu, dhanvanstharee bhavasudhaa 

bhAnvantharaa vasatha, manvantha raadhikRitha, thanvantha raushadha nidhey 

dhanvantha rangashubu, dhanvantha maajishuvi, thanvan mamaabdhi thanayaa 

soonvantha kaathma hRida, thanvantharaa vayava, thanvantha raarthi jaladhau 

mohini 

yaaksheera vaardhi madha, naaksheeNa darpadithi, jaakshobhithA maragaNA 

pekshaaptha yejaniva, lakshaamshu bimbajida, theekshNaa lakaavRithamukhee 

sUkshmaa valagnavasa, naakshepa kRithkucha, kaTaakshaa kshamee kRitha mano 

dheekshA suraahRitha, sudhaakshaaNino vathu, su rookshekshaNaath, haritanuHu 

shikshaadiyun nigama, dheekshaa sulakshaNa, parikshA kshamaa vidhisathee 

daakshaayaNI kshamati, saakshaath ramaapinaya, dhaakshepa veekshaNa vidhau 

prekshaakshi lobhakara, laakshaa rasokshitha, padaakshepa lakshithadharaa 

saakshaari thaathma thanu, bhookshaara kaari, niTilaakshaa kshamaana vatunaha 

VarAhA 

neelAmbudhAbhashubha sheelAdridehadhara khelAhRitho dhadhidhunee 

shailAdiyuktha nikhi lelAkaTAdhyasura tUlATa veedahana the 

kolAkR^ite jaladhi kAlAchayAvayava nIlAbjadaMshhTra dhariNI 

leelA spadhoruthala moolAshiyogivara jAlAbhivanditha namaHa 

NarasImhA 

daMbholi theekshNanakha saMbhedi thendraripu kuMbhIndra pAhi kRupayA 

sthaMbhArbha kAsahana DiMbhAya dattavara gaMbheera nAda nruhare 

aMbhodijAnu sharaNAMbhoja bhUpavana kuMbhIna sesha khagarAT 

kuMbhIndra kRittidhara jambhAri shaNmukha mukhAMbho ruhAbhi nutha maam 

VAmana 

pingAksha vikrama turangAdi sainya chaturangA valiptha danuja 

sAngA dhvarasthabali sAngAvapAtha hRishi thAngA marAli nutha thay 

shRiNgAra pAdanakha tuNgAgra bhinnakana kANgANDa pathi thaTinee 

thuNgAthi mangala taraNgA bhibhUta bhaja kAngAgha vAmana namaHa 

VAmana 

dhyAnArha vAmana thanonAtha pAhi yajamAnA suresha vasudhA 

dhAnAya yAchanika leenArtha vAgvashita nAnA sadasya danuja 

meenAnka nirmala nishAnAtha koTi lasa mAnAhtma maunji guNakau 

peenAchha sUthrapada yAnAtha pathrakara kAnamya daNDa varabhRith 

ParashurAmA 

dhairyAmbudhe parashu charyAdhikRitha khala varyA vaneeshvara mahA 

shauryAbhibhUtakRitha veeryAthma jAthabhuja veeryA valepanikara bhAryAparAdha kupithAryAGnayA galitha nAryAtma soogala tharo 

kAryAparAdhamavi chAryArya maughajayi veeryAmithA mayi dayA 

RAma 

shrIrAmalakshmaNa shukArAma bhUravathu gaurAmalA mithamaho 

hArAmarasthuthaya shorAma kAnthisutha norAma labdhakalaha 

svArAmavaryaripu veerAmayArdhikara chIrAmalA vRithakaTe 

sArAma darshanaja mArAmayAgatha sughorAmano rathahara 

Krishna 

vRindAvanasthapashu vRindAvanaM vinutha vRindArakaikasharaNam 

nandAthmajaM nihatha nindA kRidA sura janamdAmabaddha jaTaram 

vandAmahe vayama mandAvadAtharuchi mAndAksha kArivadanam 

kundAlidanthamutha kandAsithaprabha thanundAva rAkshasaharam 

BuddhA and Kalki 

buddhAvatArakavi baddhAnukaMpakuru baddhAnjalau mayi dayAm 

shauddhodani pramukha saiddhAnthikA sugama bauddhAgama praNayana 

kruddhAhithA suhRithi siddhAsi kheTadhara shuddhAshvayAna kamalA 

shuddhAntamAM ruchi pinaddhAkhilAnga nija maddhAva kalkya bhidha bho 

Badari NArAyana 

sAraNga kRittidhara sAraNga vAridhara sAraNga rAjavaradA | 

sAraNga dAritara sAraNga tAtmamada sAraN^gataushhadhabalam.h | 

sAraNga vatkusuma sAraNga taJNchatava sAraN^ga mAN^ghriyugalam.h | 

sAraNga varNamapa sAraN^ga tAbjamada sAraN^ga diMstvamava mAm.h 

manGAlA charana 

grIvAsya vAhathanu devANDajAdidasha bhAvAbhirAma charitam 

bhAvAtibhavyashubha dhIvAdirAjayathi bhUvAgvilAsa nilayam 

shrIvAgadhIsha mukha devAbhinamya hari sevArchaneshu paTathAm 

AvAsa eva bhavithAvAg bhavethara surAvAsa lokanikare 

Shri Rama Charitra Manjari 

shreemAn pUrvam prajAtho dasharatha nrupathE rAmanAmAtha neethO 

vishvA mithreNa manthrA hrudanuja sahitaH thAtakAM ghAtha kOsthraM | 

brahmAdhyam prApya hathvA nishichara nikaraM yajnapAlo vimOchya 

ahalyA shApam cha bhankthvA shivadhanurupayan jAnakeem naH praseedeth || 1 || 

Ayan rAmaH sabhAryO dhvani nijasahajair bhArgaveshvA sarOshAth 

hathvA thadhgam surArim puraga utha nuthaha thApasair bhUpa prushTaihi | 

kalyANAnantha dharmO guNalavarahithaH prANinAmantharAthmE 

thyAdyuktha schAbhishEkE purajanamahithO mahyathAM may vachobhihi || 2 || 

kaikayee preethi haythO sasahaja nRupajO valkalee yAnaraNyam 

gangAthAree guhArchyaha krutharuchirajato geeshpatheh puthramAnyaha | 

teerthvA krushnAm prayAthOvathu nija mamalam chitrakUtam prapannam 

svAmbAbhir bhrAtharamtham shruthajanakagathihi sAnthvayan vyupthatheerthaha || 3 || 

dathvAsmai pAdhukay svay kshihtibharaNakruthau prEshyatham 

kAkanethram 

vyasyArAdhyOthrinAmnA vanamatha samithO danDakam 

thApaeshTam| 

Kurvan hathvA virAdhaM khalakuladhamanam yAchithas thApasAgraihi 

theshAM dathvAbhayam svAn asidhanu rishudheen yAnagasthyAth sapAyAth || 4 || 

AseenaH panchavatyAm akurutha vikruthaam rAkshaseem yo dvisaptha 

kravyAdhAn apyanekAn atha kharamavadhee dUshaNam cha thrisheersham | 

mAreecham mArgarUpam dashavadhana hRuthAm AkruthiM bhUmijAyAha 

anviShyan Artha grudhram svagathimatha nayan mAmaveth ghnan kabandham || 5 || 

pampaatheeram sa gacchan iha krutha vasathir bhakthi tushTah 

shabaryai 

dathvaa mukthim prakurvan hanumatha uditham praaptha sugreeva 

sakhyam | 

Saptha cchithvaa tha thaalaan vidhivara balino vaalibhith soorya 

soonum 

kurvaano raajyapaalam samavathu nivasan maalyavath kandharesau || 6 || 

neethvaa maasaan kapeeshaan iha dasha harithaha preshya seethaam 

vichinthyaa- 

yaatha shreemadh hanoomadh giramatha samanu shruthya gacchan 

kapeendhraihi | 

sugreevaa dhyairasankhyair dashamukha sahajam maanayan 

abdhivaacha 

daithyaghna sethukaaree ripupura rudaveth vaanarair vairighathee || 7 || 

bhagnam kruthvaa dashaasyam gurutharavapusham kumbhakarNam 

nihathya 

pradhvasthaa sheshanaagam padakamalanatham 

thaarkshyamaanandhya Raamaha | 

sarvaanujjeevayantham giridharamanagha schaanjaneyam kapeen 

svaan 

vignaanaasthreNa rakshan samavathu dhamayan lakshmaNaa chakrashathrum || 8 || 

kravyaadhaan ghnan asankhyaan api dashavadhanam brahmapoorvai 

sureshaihi 

pushpairaakeeryamaaNo huthavaha vimalaam aapya seethaam 

vidhaaya | 

rakshonaatham svabhaktham svapuramatha gathaha pushpakastha 

samasthaihi 

saamraajye chaabhishiktho nijajanamakhilam maanayanmay gathisyaath || 9 || 

rakshan kshoNeem samruddhaam nutha utha munibhir maanayan 

vaayusoonum 

preshyaadithyaathmajaadheen vyathanutha bharatham yauvaraajye 

numaanya | 

kaarye saumithrimaartha shvagadhitha krudha righnotha shathrughnatho 

yo hathvaasau dhushTa shoodhram dvijasuthagubaveth kumbhajaan maalabhaaree |10| 

yagnam thanvan thrikoteer vyathudatha bharathaa dhyosuraan 

eeshavaakyaath 

dhaasyan dhaamaathriputhram bhujimatha sa nayan aathmasoonU 

svaraajyE | 

kruthvaa shreehree hanoomadh dhruthavimalachala 

chaamaracchathrashobhee 

brahmaadyaiH sthooyamaano nijapuravilasath paadhapadhmO vathaanmaam || 11 || 

Iti shreerAmachAritramanjaree lEshataH kRutA |rAghavEndrENa yatinA bhUyAdrAmaprasAdadA. Shri krishnArpaNamasthu 

Krishnaashtotara 

shri-krishnah kamalaa-natho vasudevah sanathanaha 

vasudevathmajah puNyo leela-maanusha-vigrahaha 

srivathsa-kausthubha-dharo yashoda-vathsalo harihi 

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha 

devaki-nandanah shriso nanda-gopa-priyaathmajaha 

yamuna-vega-samhari balabhadra-priyaanujaha 

puthana-jivitha-haraha shakataasura-bhanjanaha 

nanda-vraja-janaanando saccihdaananda-vigrahaha 

navaneetha vilipthaango navaneetha nato nagaha 

navanitha-nava-haro muchukunda-prasaadakaha 

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi 

shuka-vaag-amrithaabdhindur govindo yoginaam patihi 

vathsa-paada-haronantho dhenukasura-bhanjanaha 

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha 

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi 

gopa-gopishvaro yogi koti surya-sama-prabhaha 

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha 

vana-maali peetha-vasa paarijaathapa haarakaha 

govardhanaachaloddhartha gopalah sarva-paalakaha 

ajo niranjanah kaama- janakah kanja-lochanah shri-krishnah kamalaa-natho vasudevah sanathanaha 

vasudevathmajah puNyo leela-maanusha-vigrahaha 

srivathsa-kausthubha-dharo yashoda-vathsalo harihi 

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha 

devaki-nandanah shriso nanda-gopa-priyaathmajaha 

yamuna-vega-samhari balabhadra-priyaanujaha 

puthana-jivitha-haraha shakataasura-bhanjanaha 

nanda-vraja-janaanando saccihdaananda-vigrahaha 

navaneetha vilipthaango navaneetha nato nagaha 

navanitha-nava-haro muchukunda-prasaadakaha 

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi 

shuka-vaag-amrithaabdhindur govindo yoginaam patihi 

vathsa-paada-haronantho dhenukasura-bhanjanaha 

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha 

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi 

gopa-gopishvaro yogi koti surya-sama-prabhaha 

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha 

vana-maali peetha-vasa paarijaathapa haarakaha 

govardhanaachaloddhartha gopalah sarva-paalakaha 

ajo niranjanah kaama- janakah kanja-lochanaha 

madhuha mathura-naatho dwaaraka-naayako bali 

vrindavanAntha-sanchAri tulasi-dAma-bhushaNaha 

syamanthaka-maNer hartha nara-narayaNaathmakaha 

kubjagandhanu lipthAngo maayi parama-purushaha 

mushtikasura-chaNura- malla-yuddha-vishAradhaha 

samsaara-vairi kamsaari murarir narakaanthakaha 

anadi brahmachaari cha krishnavyasana-karshakaha 

sishupaala-siras-chettha duryodhana-kulanthakaha 

viduraakrura-varado vishvaroopa-pradharshakaha 

sathya-vak sathya-sankalpah sathyabhaamaratho jayee 

subhadra-purvajo vishnur bhishma-mukthi-pradayakaha 

jagad-gurur jagan-natho veNu-nAda-vishaaradaha 

vrishabhasura-vidhvamsi baNasura-karaanthakaha 

yudhisthira-pratisthaatha barhi-barhaa vathamsakaha 

paartha-saarathir avyaktho githaamrita-mahodadhihi 

kaLiya-phaNi-maaNikya- ranjitha-shri-padaambujaha 

damodaro yajna-bhoktha daanavendra-vinashanaha 

narayanah para-brahma pannagashana-vaahanaha 

jala-kreeda-samasaktha- gopi-vasthraapaharakaha 

punya-slokas tirtha-pado veda-vedyo daya-nidhihi 

sarva-theerthathmakah sarva graha-rupi parath parah 

evam krishnasya devasya namnaam ashtottharam shatham 

krishnena krishna-bhakthanaam githam githaamrutham pura 

stothram krishna-priyathamam shrutham thasmaan maya param 

krishna-namaamrutham nama paramaananda-kaaraNam 

eethi badhaadhi-duhkha-ghnam paramaayushya-vardhanam 

daanam vratham tapas-theertham yathkrutham thviha janmani 

japathaam shruNvathaam ethath koti koti guNam bhaveth 

puthra pradam aputhraNaam agathinaam gathi pradam 

dhanavaham daridraaNaam jayecchunam jaya vaham 

shishunaam gokulanaam cha pushtidham poorNa puNya dham 

baala roga grahadheenaam shamanam shanthi mukthidham 

samastha kaamadham sadhyaha koti janmaaghanashanam 

anthe krishna smaraNadham bhava thaapathrayapaham 

krishnaaya yaadavendraya gnaanamudraya yogine 

naathaya rukmiNeeshaya namo vedantha vedine 

imam manthram japan devi vrajan sthishTan diva nishi 

sarva grahanugraha bhaak sarva priyathamo naraha 

puthra pauthraihi parivruthaha sarva siddhi samruddhiman 

nirvishya bhogaananthepi krishna saayujya maapnuyaath 

Ithi shri narada pancharathre, gnaanamrutha sare, uma maheshwara 

samvade, dharaNi sesha samvade shri krihna ashtotthara shata naama 

sthothram sampoornam Shri krishnaarpaNamasthu 

Venkatesha Stotram 

Venkatesho, Vasudevo, Pradhyumno, Amitha Vikramaha, 

SankarshaNo Anirudhascha Seshaadri Pathireva Cha 

Janardhana, Padmanabho, Venkatachala Vasanaha, 

Srushti Kartha, Jagannatho, Madhavo, Bhaktha Vathsalaha 

Govindo, Gopathi, Krishna, Keshavo, Garuda Dhwajaha, 

Varaho, Vamanaschaiva, NarayaNa, Adhokshajaha 

Shridhara, Pundarikaksho, Sarva Deva Sthutho Harihi, 

Sri Nrusimho, Maha Simho, Suthraakara Purathanaha 

Ramanatho Mahi Bhartha, Bhoodhara, Purushothamaha, 

ChoLa Puthra Priya Shantho, Brahmadeenaam Vara Pradhaha 

Shrinidhi Sarva Bhoothaanaam Bhayakruth, Bhaya Nashanaha, 

Shri Ramo Ramabhadrascha Bhava Bhandhaika Mochakaha 

Bhuthavaso Girivaso, Srinivasa, Sriya Pathihi, 

Achyuthaanantha Govindo Vishnor Venkata Nayakaha 

Sarva Devaika SharaNam, Sarva Devaika Daivatham, 

Samastha Deva Kavacham, Sarva Deva ShikamaNihi 

Ithidham Keerthitham Yasya Vishnor Amitha thejasaha, 

thrikale Yah PaTen Nithyam Paapam Thasya Na Vidhyathe 

Rajadhware PaTeth Ghore Sangrame Ripu Sankate, 

Bhootha Sarpa Pishachadhi Bhayam Nasthi Kadachana 

Aputhro Labhathe Puthraan, Nirdhano Dhanavan bhaveth, 

Rogartho Muchyathe Rogath, bhaddho Muchyatha bandhanaath 

Yadyadhiishtathamam Loke Thath thath Praponothya asamshayam, 

Aishwaryam, Raja Sanmaanam , Bhakthi , Mukthi Phala Pradham 

Vishnor Lokaika Sopanam Sarva Dukhaika Naashanam, 

Sarvaishwarya Pradham nruNaam Sarva Mangala Karakam, 

Mayavi Paramandam Thyakthwa VaikunTam utthamam, 

Swami Pushkarani Theere Ramaya Saha Modhathe 

Kalyanaadbhutha gaathraya, Kamithartha Pradhayine, 

Srimad Venkata Nathaya, Srinivasaya Mangalam 

Venkataadri samam sthaanam bramhaande naasthi kinchana 

Venkatesha samo devo na bhutho na bhavishyathi 

ethena sathya vaakyena sarvaarthaan sadhayamyaham 

Ithishri bhramhanda purane bhramha narada samvade 

Venkata giri mahathma venkatesha stotram sampurnam 

ShriKrishnarpanamastu 

Sree Vishnu Sahasranama Sthotram 

Shuklam-baradharam Vishnum shashivarnam chaturbhujam | Prasanna vadanam dhyayet sarv vighnopa-shantaye || 

Vyasam vasistha-naptaram shakteh poutrama-kalmasham | Parasha-raatmajam vande shukatatam taponidhim || Vyasaya vishnuroopaya vyasaroopaya vishnave | Namo vai brahmanidhaye vasisthaya namo namah || 

Avikaraya shudhaya nithya paramathmane | Sadaika roopa roopaya vishnave sarva gishnave || 

Yasya smarana-matrena janma-samsara bhandanat | Vimuchyate namasta-smai vishnave pradha-vishnave || 

Om namo vishnave prabhavishnave 

VAISHAMPAYANA UVACHA 

Shrutva dharma nasheshana pavanani cha sarvashah | Yudhishthirah shantanavam punareva abhya-bhashata || 

YUDHISHTHIRA UVACHA 

Kimekam daivatam loke kim vapyekam parayanam | Stuvantah kam ka marchantah prapnuyuh manavah-shubham || 

Ko dharmah sarva-dharmanam bhavatah paramo matah | Kim japanmuchyate janthuh janma samsara-bandhanat || 

BHISHMA UVACHA 

Jagat-prabhum deva-devam anantam purusho-tamam | Sthuva nnama-sahasrena purushah satatottitah || Tameva charcha-yannityam bhaktya purusha mavyayam | Dhyayan stuvan nama-syamschha yajamanah thameva cha || 

Anadi-nidhanam vishnum sarvaloka mahe-shvaram | Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet || 

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam | Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam || 

Esha me sarva-dharmanam dharmo-dhikatamo matah | Yadbhaktya pundaree-kaksham stavairarche nara sada || 

Paramam yo maha-tejaha paramam yo maha-tapaha | Paramam yo mahad-bramha paramam yah parayanam || 

Pavitranam pavitram yo mangalanam cha mangalam | Daivatam devatanam cha bhootanam yovyayah pita || 

Yatah sarani bhutani bhavantyadi yugagame | Yasminscha pralayam yanti punareva yugakshaye || 

Tasya loka pradhanasya jaganna-thasya bhupate | Vishnor nama-sahasram me shrunu papa-bhayapaham || 

Yani namani gounani vikhyatani mahatmanah | Rishibhih parigeetani tani vakshyami bhootaye || 

vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh | Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1” 

Pootatma paramatma cha muktanam parama-gatih | Avyayah purusha sakshee kshetragno-kshara eva cha.|| “2” 

Yogo yoga-vidam neta pradhana puru-sheshvarah | Narasimhavapu shreeman keshavah puru-shottamah.|| “3” 

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah | Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||. “4” 

Swayambhoo shambhu radityah pushka raksho maha-svanah | Anadi nidhano dhata vidhata dhatu ruttamah || “5” 

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh | Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah || “6” 

Agrahyah shashvatah krishno lohi-takshah pratrdanah | Prabhoota strikakubdhama pavitram mangalam param || “7” 

Ishanah pranadah prano jyeshthah shreshthah prajpatih | Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || “8” 

Ishvaro vikramee dhanve medhavee vikramah kramah | Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9” 

Suresha sharanam sharma vishva-retah praja-bhavah | Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10” 

Aja sarve-shvara siddhah siddhi sarvadi rachyutah | Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11” 

Vasu rvasumana satyah samatma sammita samah | Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12” 

Rudro bahushira babhruh vishva-yoni shuchi-shravah | Amrita shashvatah stanuh vararoho maha-tapah || “13” 

Sarvaga sarva-vidbhanuh vishva-kseno janardanah | Vedo veda-vidha-vyango vedango veda-vit-kavih || “14” 

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah | Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15” 

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah | Anagho vijayo jeta vishva-yonih punar-vasuh || “16” 

Upendro vamanah pramshuh amogha shuchi roorjitah | Ateendra sangrahah sargo dhrutatma niyamo yamah || “17” 

Vedyo vaidya sada yogee veeraha madhavo madhuh | Ateendriyo maha-mayo mahotsaho maha-balah || “18” 

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih | Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19” 

Mahe-shvaso mahee-bharta shreeniva satamgatih | Aniruddha sura-nando govindo govidam patih || “20” 

Mareechi rdamano hamsah suparno bhuja-gottamah | Hiranya-nabhah sutapah padma-nabhah praja-patih || “21” 

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah | Ajo durma-rshana shastha vishru-tatma sura-riha || “22” 

Guru rguru-tamo dhama satya satya para-kramah | Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23” 

Agranee-rgramanee shreeman nyayo neta samee-ranah | Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24” 

Avartano nivru-ttatma sam-vruta sampra-mardanah | Aha-ssama-vartako vahnih anilo dharanee-dharah || “25” 

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh | Satkarta satkruta-sadhuh jahnur-narayano narah || “26” 

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih | Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27” 

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah | Vardhano vardha-manascha vivikta shruti-sagarah || “28” 

Subhujo durdharo vagmee mahendro-vasudho vasuh | Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29” 

Oja-hstejo dyuti-dharah praka-shatma prata-panah | Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || “30” 

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah | Ausha-dham jagata setuh satya-dharma para-kramah || “31” 

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah | Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32” 

Yugadi-krudyu-gavarto naika-mayo maha-shanah | Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33” 

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah | Krodhaha krodha-krutkarta vishva-bahurma-heedharah || “34” 

Achyutah-prathithah pranah pranado vasa-vanujah | Apamnidhi radishta-nam apra-mattah prati-shtitah || “35” 

Skandah sanda-dharo dhuryo varado vayu-vahanah | Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36” 

Ashoka starana starah shoora-showri rjane-shvarah | Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37” 

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut | Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38” 

Atula-sharabho bheemah sama-yagno havir-harih | Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39” 

Veksharo rohito margo hethur-damodara sahah | Mahee-dharo maha-bhago vegavana-mitashanah || “40” 

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah | Karanam karanam karta vikarta gahano guhah || “41” 

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah | Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || “42” 

Ramo viramo virajo margo neyo nayo-nayah | Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah ||“43” 

Vaikunthah purushah pranah pranadah pranavah pruthuh | Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44” 

Rutu-sudar-shanah-kalah para-meshthi pari-grahah | Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45” 

Vistarah sthavara ssthanuh pramanam beeja-mavyayam | Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46” 

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah | Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47” 

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih | Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48” 

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut | Mano-haro jita-krodho veerba-burvi-daranah || “49” 

Swapanah svavasho vyapee naika-tma naika-karmakrut Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50” 

Dharmagubdharmakrutdharmee sadasatksharamaksharam | Avignata saha-sramshuh vidhata kruta-lakshanah || “51” 

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah| Adidevo mahadevo devesho deva-bhrudguruh || “52” 

Uttaro gopatir-gopta gnana-gamyah pura-tanah | Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53” 

Somapo mrutapa-somah purujit-puru-sattamah | Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54” 

Jeevo vina-yita sakshee mukundo mita vikramah | Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55” 

Ajo maharhah svadhavyo jita-mitrah pramo-danah | Anando nandano nandah satya-dharma trivi-kramah || “56” 

Maharshih kapila-charyah krutagno medi-neepatih | Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57” 

Maha-varaho govindah sushenah kana-kangadee | Guhyo gabheero gahano gupta-shchakra gadadharah || “58” 

Vedhah-svango jitah-krishno dridha-sankarshano chyutah | Varuno varuno vrukshah pushka-raksho maha-manah || “59” 

Bhaga-van bhagaha-nandee vana-malee hala-yudhah | Adityo jyoti-radityah shishnur-gati-sattamah || “60” 

Sudhanva khana-parashuh daruno dravinah pradah | Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61” 

Trisama samaga-samah nirvanam bheshajam bhishak | Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62” 

Shubhanga-shanti-dasrushta kumudah kuva-leshayah | Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63” 

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah | Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah || “64” 

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah | Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65” 

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah | Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66” 

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah | Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67” 

Archishma narchitah kumbho vishu-ddhatma visho-dhanah | Aniriddho pratirathah pradyumno mita-vikramah || “68” 

Kala-neminiha shourih shoora shoora-jane-shvarah | Tilo-katma trilo-keshah keshavah keshiha harih || “69” 

Kama-devah kama-palah kamee kantah kruta-gamah | Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70” 

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah | Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71” 

Maha-kramo maha-karma maha-teja mahoragah | Maha-kritu rmahayajva maha-yagno maha-havih || “72” 

Stavya-stava-priya stotram stuta stotaa rana priyah | Poornah poorayita punyah punya-keerti rana-mayah || “73” 

Mano-java steertha-karo vasu-reta vasu-pradah | Vasu-prado vasu-devo vasur-vasu-mana havih || “74” 

Sadgati satkruti-satta sadbhooti satpa-rayanah | Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75” 

Bhoota-vaso vasu-devah sarva-sunilayo nalah | Darpaha darpado drupto durdharo thapa-rajitah || “76” 

Vishva-moortir-maha-moortih deepta-moorti ramoortiman | Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77” 

Eko-naika savah kah kim yatta-tpada manu-ttamam | Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78” 

Suvarna varno hemango varanga shchhanda-nangadee | Veeraha vishama shoonyo khritashee rachala shchalah || “79” 

Amanee manado manyo loka-swamee trilo-kadhrut | Sumedha medhajo dhanyah satya-medha dhara-dharah || “80” 

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah | Pragraho nigraho vyagro naika-shrungo gada-grajah || “81” 

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih | Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82” 

Sama-varto nivru-ttatma durjayo durati-kramah | Durlabho durgamo durgo dura-vaso dura-riha || “83” 

Shubhango loka-sarangah sutantu stantu-vardhanah| Indra-karma maha-karma kruta-karma kruta-gamah || “84” 

Udbhava sundara sundo ratana-nabha sulo-chanah | Arko vaja-sani shrungi jayantah sarva-vijjay || “85” 

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah | Maha-hrado maha-garto maha-bhooto maha-nidhih || “86” 

Kumudah kundarah kundah parjnyah pavano nilah | Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87” 

Sulabha suvratah siddhah shatruji chhatru-tapanah | Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88” 

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah | Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89” 

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan | Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90” 

Bhara-bhrut kathito yogee yogeeshah sarva kamdah | Ashrama shramanah kshamah suparno vayu-vahanah || “91” 

Dhanur-dharo dhanur-vedo dando damayita damah | Apara-jita sarva-saho niyanta niyamo yamah || “92” 

Satvavan satvika satyah satya-dharma para-yanah | Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93” 

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh | Ravi rvirochana sooryah savita ravi lochanah || “94” 

Ananta huta-bhugbhokta sukhado naikado grajah | Anirvinna sada-marshee lokadhi-shthana madbhutah || “95” 

Sanaa tsana-tana-tamah kapilah kapi-ravyayah | Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96” 

Aroudrah kundalee chakree vikra-myoorjita shasanah | Shabdatiga shabda-sahah shishira sharva-reekarah || “97” 

Akroorah peshalo daksho dakshinah kshaminam varah | Vidvattamo veeta-bhayah punya-shravana keertanah || “98” 

Uttarano dushkrutiha punyo dussvapna nashanah | Veeraha rakshana santo jeevanah parya-vasthitah || “99” 

Anantha roopo nantha shreeh jitamanyur-bhayapahah | Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100” 

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah | Janano jana janmadih bheemo bheema-para-kramah || “101” 

Adhara nilayo dhata pushpa-hasah praja-garah | Urdhvaga satpa-thacharah pranadah pranavah panah || “102” 

Pramanam prana nilayah prana-bhrut prana jeevanah | Tattvam tattva videkatma janma mrutyu jaratigah || “103” 

Bhoorbhuva svasta-rustarah savita prapi-tamahah | Yagno yagna-patir-yajva yagnango yagna-vahanah || “104” 

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah | Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105” 

Atma-yoni svayam jaato vaikhana sama-gayanah | Devakee nandana srashta kshiteeshah papa-nashanah || “106” 

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah | Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107” 

Sree sarva-praha-rana-yudha om naman ithi 

Vanmalee gadee sharngi shankhee chakree cha nandakee | Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108” 

|| SrI yaMtroddhAraka stutiH || 

namAmi dUtaM rAmasya | suKadaM ca suradrumama | pInavRuttamahAbAhuM | sarvaSatrunivAraNama || 1 || 

nAnAratnasamAyukta | kuNDalAdi virAjitaM | sarvadABIShTadAtAraM | satAM vai dRuDhamAhave || 2 || 

vAsinaM cakratIrthasya | dakShiNasthagirausadA | tuMgAMbodhitaraNgasya | vAtena pariSoBite || 3 || 

nAnAdeSAgataissadBiH | sevyamAnaM nRupottamaiH | dhUpa dIpAdi naivedyaiH | paMcaKAdyaiSca SaktitaH || 4 || 

BajAmi SrI hanUmaMtama | hemakAMti samapraBaM | vyAsatIrtha yatIMdreNa | pUjitaM praNidhAnataH || 5 || 

trivAraM yaH paThennityaM | stotraM BaktAdvijottamaH | vAMCitaM laBade&BIShTaM | ShaNmAsAByaMtare Kalu || 6 || 

putrArthirlaBate putraM | yaSArthirlaBate yaSaH | vidyArthirlaBate vidyAM | 

dhanArthirlaBate dhanaM || 7 || 

sarvathA mAstusaMdeho | hariHsAkShI jagatpatiH | yaH karotyatra saMdehaM | sa yAti narakaM dhruvama || 8 || Raghavendra sthothram 

Sripoornabodha gurutheertha payobdhi paara, kamaari maaksha vishamaaksha shira sprushanthi, poorvotharaamitha tharanga charath suhamsa, devali sevitha paraanghri payoja lagna 

Jeevesha bedha guNa poorthi jagath susathwa, neechocha bhaava mukha nakra gaNai sametha, durvadhya jaapathi gilair guru raghavendra, vag devatha saridhamum vimali karothu 

Sri Raghavendra sakala pradhaatha, sva paadha kanja dwaya bhakthi madbhyaha, aghaadri sambhedhana drushti vajraha, Kshamaa surendra avathu maam sadhaayam 

Sri Raghavendro hari paada kanja, nishevaNna labdha samastha sampath, Deva swabhavo divija dhrumoyaam, ishTa pradho may sathatham sa bhooyath 

Bhavya swarUpo bhava dukha thoola, sanghaagni charya sukha dhairya shaali, samastha dushTa graha nigrahesho, durathya yopa plava sindhu sethuhu 

Nirastha dhosho niravadhya veshaha Prathyarthi mookathwa nidhaana bhashaha, Vidhwath parigneya mahaa visesho, Vaagvaikhari nirjitha bhavya seshaha 

Santhaana sampath parishuddha bhakthi, Vignaana vagdeha supaaTa vadheen, dathwa shareerottha samastha doshaan, hathwa sa no vyaadh Guru Raghavendraha 

Yath paadhodhaka sanchaya sura nadhi mukhya paga sadhithaa, sankhyaanutthama puNya sangha vilasath prakhyaatha puNyavahaha, dusthaapathraya nashano bhuvi mahaa vandhyaa suputhra pradho, Vyanga swanga samrudhidho graha maha papaapa hastham shraye 

Yad paadha kanja rajasaa pari bhooshithaanga, Yad paadha padhma Madhu paayitha maanasa ye Yad paada padhma parikeerthana jeerNavaacha, Thath darshanam duritha kaanana daavabhootham 

Sarva thanthra swathanthrosow, sri madhwa matha vardhanaha Vijayeendhra karaabhjottha, sudheendra vara puthrakaha 

Shri Raghavendro yathi raat, gurur may syaath bhaya pahaha gnaana bhakthi suputhrayuhu, Yasha sri puNya vardhanaha 

Prathivaadi jaya swaantha bhedha cchinna dharo guruhu, Sarva vidhya praveeNonyo Raghavendranna vidhyathe 

Aparokshi krutha shreesaha samupekshitha bhavajaha, Apekshitha pradhathanyo raghavendranna vidhyathe 

Daya dakshiNya vairagya, vak paaTava mukhankithaha, shapaanugraha shakthonyo raghavendranna vidhyathe. 

Agnana vismrithi bhranthi samashayaapasmrithi kshaya, thandhra kampa vacha kounTya mukha ye chendriyodbhavaha, doshaasthe naashamaayanthi Raghavendra prasadathaha 

“(Om)Sri Raghavendraya namaha” ithyashTaakshara manthrathaha, Japithad bhavithaa nithyam, ishTartha syur na samshayaha 

Hanthu na kayajaan doshan Athmameeya samud bhavaan, Sarvaan api pumarthaanscha dadathu guru raathma vith 

ithi kaala thraye nithyam prarthanaam yah karothi saha, iha muthraaptha sarveshto modathe naathra samshayaha 

agamya mahima loke Raghavendro maha yashaaha, Sri madhwa matha dughdhaabdhi chandro vathu sadhaanagaha 

Sarva yathra phalaa vyaapthyai yada shakthi pradakshiNam, Karomi thava sidhasya brundavana gatham jalam, Shirasa dharayamyadhya sarva theertha phalaapthaye 

SarvabheeshaTartha sidhyartham namaskaaram karomyaham, thava sankeerthanam veda shasthraartha gnaana siddhaye 

Samsare akshaya sagare prakrithitho aghaade sadhaa dusthare, Sarva vadhya jala grahair anupamai kamadhi bhanga kule, Nana vibhrama durbhrame amitha bhayavsthomadhi phenothkate, Dukhothkrushta vishe samuddhara guro maamagna roopam sadhaa 

Raghavendra Guru sthotram ya paTeth Bhakthi poorvakam, thasya kushTaadhi rogaNaam Nivrutthis thwaraya bhaveth 

Andhopi divya drushti, syaath eda mookopi vakpathihi, PoorNaayuhu poorNa sampathihi, sthothrasyaasya japadbhaveth 

Yah pibejjalamethena sthothreNaivabhi manthritham, thasya kukshi gathaa dosha sarve nashyanthi thath kshaNaath 

Yad brundaavana maasadhya pangu kanjopi vaa janaha, SthothreNa anena yah kuryaath pradakshiNa namaskruthihi, Sa jangalo bhavedeva guru raja prasadathaha 

Soma sUryo parage cha pushyaarkaadhi samaagame, Yonuthama midham sthothram ashtotthara shatham japeth, bhootha pretha pishachaadhi peeda thasya na jayathe 

Yethath sthothram samuccharya guror brundavanaanthike, deepa samyojanaa gnaanam puthra labho bhaveth dhruvam 

Paravadhi jayo divya gnaana bhakthyaadhi vardhanam, SarvaabhishTa pravrudhisya nnaathra kaarya vicharaNa 

Raja chora maha vyaghra sarpa nakraadhi peedanam, Na jayathe asya sthothrasya prabhavannathra samshayaha 

Yo bhakthya guru raghavendra charaNa dhvandhvam smaran ya paTeth, Sthothram divyamidham sadhaa nahi bhaveth thasya asukham kinchana 

Kim thvishTartha samruddhireva kamalaa natha prasaadhodhayath, Keerthir digvidhitha vibhoothirathula “sakshee hayasyothra hi” 

ithi sree Raghavendraarya gururaja prasadathaha, Krutham sthothramidham puNyam srimadbhir appaNNaabhidaihi 

pujyaaya Raghavendraya sathya dharma rathaayacha 

bhajathaam kalpa vrukshaaya namathaam kaamadhenave 

dhurvadhi dhvaantha ravaye vaishnavendi varendhrave 

shri raghavendra gurave namo athyantha dayalave 

aapaadha mauli paryantham gurooNam aakruthim smareth 

thena vignaaha praNashyanthi, siddhyanthi cha mano rathaaha 

mUkopi yath pasaadena mukunda shayanaayathe 

raaja raajayathe riktho, Raghavendram thamaashraye. 

ithi Sri Appannachaarya virachitha Sri Raghavendra stotram sampoornam. 

Bharathi ramana mukhya pranathargatha Sri Krishnarpanamasthu. 

Raghavendra Mangalashtaka 

Shrimad raama padaaravinda madhupaha Shri madhva vamshaa dhipaha 

Sacchi shhyodu gaNodupah shritha jagad geervaaNa sahtpaadapaha 

athyartham manasaa krithaachyutha japah paapaandha kaaraathapaha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||1|| 

Karmandheendra sudhindra sadhguru karaambojodhbhavah santhatham 

praajya dhyaana vashee krithaa khila jagath vaasthavya Lakshmi dhavaha 

sachchaasthraathi vidooshakaakhila mrishhaa vaadeebha kanTeeravaha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||2|| 

Saalankaaraka kaavya naataka kaLaa kaanaatha paathanjala 

thraiyartha smrithi jaimineeya kavithaa Sangeetha paarangathaha 

Vipra kshathra vidanghri jaatha mukharaaneka prajaa sevithaha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||3|| 

Rangotthunga tharanga mangalakara shri thungabhadraa thata 

Prathyastha dhvija punga vaalayalasan manthraalyaa khye purey 

navyendhro pala neela bhavya kara sadh brindaavana anthar gathaha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||4|| 

Vidvadh raaja shirah kireeta khachithaanarghyoru rathna prabhaa 

raaga ghau ghaha paadhuka dhvayacharo padmaaksha maala dharaha 

bhaasva dhanda kamandalo jvalakaro rakthaambaraadam baraha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||5|| 

Yath brindhaavana sathpradakshiNa namaskaaraabhisheka sthuthi 

Dhyaanaaraadhana mridhvilepana mukhaa anekopachaaraan sadhaa 

Kaaran kaarama bhiprayaanthi chathuro lokah pumarthaan sadhaa 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||6|| 

Vedhavyaasa muneesha madhva yathiraat teekarya vaakyaamritham 

gnyaathva advaitha matham halaa hala samam thyakthvaa samaakhyaapthaye 

Sankyhaavath sukhadhaam dhashopanishadhaam vyakhyaam samakhyaanmudha 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||7|| 

Shrimadh vaishnava loka jaalaka guruhu shri mathparivraad bharurhu 

shaasthre deva guruhu shrithaamaratharuhu prathyooha gothra svaruhu 

chethotheetha shiruhu thathaa jitha varuhu sathsaukyha sampath karuhu 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||8|| 

yah sandhyaa svanisham guror vrathipatheh sanmangalasyaashhtakam 

sadhyah paapaharam sva sevi vidhushaam bhakthyaiva baa bhaashitham 

bhakthyaa vyakti susampadham shubhapradham deerghaayuraarogyakam 

keerthim puthra kalathra baandhava suhrun moorthih prayaathi dhruvam 

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||9|| 

|| ithi shreemad appaNAchaarya kRuthaM shree raaghavendra mangalaaShTakam || 

Naham Kartha Hari Kartha 

Compiled by: Aprameya 

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.