Sree Vishnu Sahasranama Sthotram 

Sree Vishnu Sahasranama Sthotram

Shuklam-baradharam Vishnum shashivarnam chaturbhujam | Prasanna vadanam dhyayet sarv vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham | Parasha-raatmajam vande shukatatam taponidhim || Vyasaya vishnuroopaya vyasaroopaya vishnave | Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane | Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat | Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah | Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam | Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah | Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam | Sthuva nnama-sahasrena purushah satatottitah || Tameva charcha-yannityam bhaktya purusha mavyayam | Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram | Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam | Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah | Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha | Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam | Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame | Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate | Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah | Rishibhih parigeetani tani vakshyami bhootaye ||

vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh | Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1”

Pootatma paramatma cha muktanam parama-gatih | Avyayah purusha sakshee kshetragno-kshara eva cha.|| “2”

Yogo yoga-vidam neta pradhana puru-sheshvarah | Narasimhavapu shreeman keshavah puru-shottamah.|| “3”

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah | Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||. “4”

Swayambhoo shambhu radityah pushka raksho maha-svanah | Anadi nidhano dhata vidhata dhatu ruttamah || “5”

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh | Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah || “6”

Agrahyah shashvatah krishno lohi-takshah pratrdanah | Prabhoota strikakubdhama pavitram mangalam param || “7”

Ishanah pranadah prano jyeshthah shreshthah prajpatih | Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || “8”

Ishvaro vikramee dhanve medhavee vikramah kramah | Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9”

Suresha sharanam sharma vishva-retah praja-bhavah | Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10”

Aja sarve-shvara siddhah siddhi sarvadi rachyutah | Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11”

Vasu rvasumana satyah samatma sammita samah | Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12”

Rudro bahushira babhruh vishva-yoni shuchi-shravah | Amrita shashvatah stanuh vararoho maha-tapah || “13”

Sarvaga sarva-vidbhanuh vishva-kseno janardanah | Vedo veda-vidha-vyango vedango veda-vit-kavih || “14”

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah | Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah | Anagho vijayo jeta vishva-yonih punar-vasuh || “16”

Upendro vamanah pramshuh amogha shuchi roorjitah | Ateendra sangrahah sargo dhrutatma niyamo yamah || “17”

Vedyo vaidya sada yogee veeraha madhavo madhuh | Ateendriyo maha-mayo mahotsaho maha-balah || “18”

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih | Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19”

Mahe-shvaso mahee-bharta shreeniva satamgatih | Aniruddha sura-nando govindo govidam patih || “20”

Mareechi rdamano hamsah suparno bhuja-gottamah | Hiranya-nabhah sutapah padma-nabhah praja-patih || “21”

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah | Ajo durma-rshana shastha vishru-tatma sura-riha || “22”

Guru rguru-tamo dhama satya satya para-kramah | Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23”

Agranee-rgramanee shreeman nyayo neta samee-ranah | Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24”

Avartano nivru-ttatma sam-vruta sampra-mardanah | Aha-ssama-vartako vahnih anilo dharanee-dharah || “25”

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh | Satkarta satkruta-sadhuh jahnur-narayano narah || “26”

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih | Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27”

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah | Vardhano vardha-manascha vivikta shruti-sagarah || “28”

Subhujo durdharo vagmee mahendro-vasudho vasuh | Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29”

Oja-hstejo dyuti-dharah praka-shatma prata-panah | Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || “30”

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah | Ausha-dham jagata setuh satya-dharma para-kramah || “31”

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah | Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32”

Yugadi-krudyu-gavarto naika-mayo maha-shanah | Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33”

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah | Krodhaha krodha-krutkarta vishva-bahurma-heedharah || “34”

Achyutah-prathithah pranah pranado vasa-vanujah | Apamnidhi radishta-nam apra-mattah prati-shtitah || “35”

Skandah sanda-dharo dhuryo varado vayu-vahanah | Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36”

Ashoka starana starah shoora-showri rjane-shvarah | Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37”

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut | Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38”

Atula-sharabho bheemah sama-yagno havir-harih | Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39”

Veksharo rohito margo hethur-damodara sahah | Mahee-dharo maha-bhago vegavana-mitashanah || “40”

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah | Karanam karanam karta vikarta gahano guhah || “41”

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah | Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || “42”

Ramo viramo virajo margo neyo nayo-nayah | Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah ||“43”

Vaikunthah purushah pranah pranadah pranavah pruthuh | Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44”

Rutu-sudar-shanah-kalah para-meshthi pari-grahah | Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45”

Vistarah sthavara ssthanuh pramanam beeja-mavyayam | Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46”

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah | Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih | Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48”

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut | Mano-haro jita-krodho veerba-burvi-daranah || “49”

Swapanah svavasho vyapee naika-tma naika-karmakrut Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”

Dharmagubdharmakrutdharmee sadasatksharamaksharam | Avignata saha-sramshuh vidhata kruta-lakshanah || “51”

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah| Adidevo mahadevo devesho deva-bhrudguruh || “52”

Uttaro gopatir-gopta gnana-gamyah pura-tanah | Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53”

Somapo mrutapa-somah purujit-puru-sattamah | Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54”

Jeevo vina-yita sakshee mukundo mita vikramah | Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55”

Ajo maharhah svadhavyo jita-mitrah pramo-danah | Anando nandano nandah satya-dharma trivi-kramah || “56”

Maharshih kapila-charyah krutagno medi-neepatih | Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57”

Maha-varaho govindah sushenah kana-kangadee | Guhyo gabheero gahano gupta-shchakra gadadharah || “58”

Vedhah-svango jitah-krishno dridha-sankarshano chyutah | Varuno varuno vrukshah pushka-raksho maha-manah || “59”

Bhaga-van bhagaha-nandee vana-malee hala-yudhah | Adityo jyoti-radityah shishnur-gati-sattamah || “60”

Sudhanva khana-parashuh daruno dravinah pradah | Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61”

Trisama samaga-samah nirvanam bheshajam bhishak | Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62”

Shubhanga-shanti-dasrushta kumudah kuva-leshayah | Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63”

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah | Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah || “64”

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah | Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65”

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah | Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66”

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah | Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67”

Archishma narchitah kumbho vishu-ddhatma visho-dhanah | Aniriddho pratirathah pradyumno mita-vikramah || “68”

Kala-neminiha shourih shoora shoora-jane-shvarah | Tilo-katma trilo-keshah keshavah keshiha harih || “69”

Kama-devah kama-palah kamee kantah kruta-gamah | Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70”

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah | Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71”

Maha-kramo maha-karma maha-teja mahoragah | Maha-kritu rmahayajva maha-yagno maha-havih || “72”

Stavya-stava-priya stotram stuta stotaa rana priyah | Poornah poorayita punyah punya-keerti rana-mayah || “73”

Mano-java steertha-karo vasu-reta vasu-pradah | Vasu-prado vasu-devo vasur-vasu-mana havih || “74”

Sadgati satkruti-satta sadbhooti satpa-rayanah | Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75”

Bhoota-vaso vasu-devah sarva-sunilayo nalah | Darpaha darpado drupto durdharo thapa-rajitah || “76”

Vishva-moortir-maha-moortih deepta-moorti ramoortiman | Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77”

Eko-naika savah kah kim yatta-tpada manu-ttamam | Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78”

Suvarna varno hemango varanga shchhanda-nangadee | Veeraha vishama shoonyo khritashee rachala shchalah || “79”

Amanee manado manyo loka-swamee trilo-kadhrut | Sumedha medhajo dhanyah satya-medha dhara-dharah || “80”

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah | Pragraho nigraho vyagro naika-shrungo gada-grajah || “81”

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih | Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82”

Sama-varto nivru-ttatma durjayo durati-kramah | Durlabho durgamo durgo dura-vaso dura-riha || “83”

Shubhango loka-sarangah sutantu stantu-vardhanah| Indra-karma maha-karma kruta-karma kruta-gamah || “84”

Udbhava sundara sundo ratana-nabha sulo-chanah | Arko vaja-sani shrungi jayantah sarva-vijjay || “85”

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah | Maha-hrado maha-garto maha-bhooto maha-nidhih || “86”

Kumudah kundarah kundah parjnyah pavano nilah | Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87”

Sulabha suvratah siddhah shatruji chhatru-tapanah | Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88”

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah | Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89”

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan | Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah | Ashrama shramanah kshamah suparno vayu-vahanah || “91”

Dhanur-dharo dhanur-vedo dando damayita damah | Apara-jita sarva-saho niyanta niyamo yamah || “92”

Satvavan satvika satyah satya-dharma para-yanah | Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93”

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh | Ravi rvirochana sooryah savita ravi lochanah || “94”

Ananta huta-bhugbhokta sukhado naikado grajah | Anirvinna sada-marshee lokadhi-shthana madbhutah || “95”

Sanaa tsana-tana-tamah kapilah kapi-ravyayah | Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96”

Aroudrah kundalee chakree vikra-myoorjita shasanah | Shabdatiga shabda-sahah shishira sharva-reekarah || “97”

Akroorah peshalo daksho dakshinah kshaminam varah | Vidvattamo veeta-bhayah punya-shravana keertanah || “98”

Uttarano dushkrutiha punyo dussvapna nashanah | Veeraha rakshana santo jeevanah parya-vasthitah || “99”

Anantha roopo nantha shreeh jitamanyur-bhayapahah | Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100”

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah | Janano jana janmadih bheemo bheema-para-kramah || “101”

Adhara nilayo dhata pushpa-hasah praja-garah | Urdhvaga satpa-thacharah pranadah pranavah panah || “102”

Pramanam prana nilayah prana-bhrut prana jeevanah | Tattvam tattva videkatma janma mrutyu jaratigah || “103”

Bhoorbhuva svasta-rustarah savita prapi-tamahah | Yagno yagna-patir-yajva yagnango yagna-vahanah || “104”

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah | Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105”

Atma-yoni svayam jaato vaikhana sama-gayanah | Devakee nandana srashta kshiteeshah papa-nashanah || “106”

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah | Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107”

Sree sarva-praha-rana-yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee | Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.