Yantrodaraka Hanuma Stotra

|| SrI yaMtroddhAraka stutiH || 

namAmi dUtaM rAmasya | suKadaM ca suradrumama | pInavRuttamahAbAhuM | sarvaSatrunivAraNama || 1 ||

nAnAratnasamAyukta | kuNDalAdi virAjitaM | sarvadABIShTadAtAraM | satAM vai dRuDhamAhave || 2 ||

vAsinaM cakratIrthasya | dakShiNasthagirausadA | tuMgAMbodhitaraNgasya | vAtena pariSoBite || 3 ||

nAnAdeSAgataissadBiH | sevyamAnaM nRupottamaiH | dhUpa dIpAdi naivedyaiH | paMcaKAdyaiSca SaktitaH || 4 ||

BajAmi SrI hanUmaMtama | hemakAMti samapraBaM | vyAsatIrtha yatIMdreNa | pUjitaM praNidhAnataH || 5 ||

trivAraM yaH paThennityaM | stotraM BaktAdvijottamaH | vAMCitaM laBade&BIShTaM | ShaNmAsAByaMtare Kalu || 6 ||

putrArthirlaBate putraM | yaSArthirlaBate yaSaH | vidyArthirlaBate vidyAM |

dhanArthirlaBate dhanaM || 7 ||

sarvathA mAstusaMdeho | hariHsAkShI jagatpatiH | yaH karotyatra saMdehaM | sa yAti narakaM dhruvama || 8 ||

 

Ithi sri vyasarajakrutha yantrodaraka hanuma stotram sampoornam sri krishnarpanamastu

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.