श्रीमद्भगवद्गीता तृतीयोऽध्यायः कर्मयोगः Shrimadbhagavdgeethe Chapter 3

श्रीमद्भगवद्गीता ॥ ॐ श्री परमात्मने नमः ॥ ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत […]

श्रीमद्भगवद्गीता द्वितीयोऽध्यायः साङ्ख्ययोगः 2 Shrimadbhagavathgeeta Chapter 2

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ […]

श्रीमद्भगवद्गीता द्वितीयोऽध्यायः साङ्ख्ययोगः 2 shrImadbhagavadgItA Chapter 2

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ […]

श्रीमद्भगवद्गीता प्रथमोऽध्यायः 1 shrImadbhagavadgItA Chapter 1

॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥ सञ्जय उवाच । दृष्ट्वा […]

श्रीमद्भगवद्गीता shrImadbhagavadgItA

श्रीमद्भगवद्गीता ॥ ॐ श्री परमात्मने नमः ॥ ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत […]

Bagavad Gita 12th Chapter

athaha dhvAdhashodhyAyaha |   arjuna uvAcha evam sathatha yukthAye bhakthAsthvAm paryupAsathe ye chApyaksharamavyaktham theshAm ke yogavitthamaha |1|   shrI bhagavAn uvAcha mayyAveshya mano ye mAm nithyayukthA […]