Krishna Ashtothara Shathanama

Krishnaashtotara 

shri-krishnah kamalaa-natho vasudevah sanathanaha 

vasudevathmajah puNyo leela-maanusha-vigrahaha 

srivathsa-kausthubha-dharo yashoda-vathsalo harihi 

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha 

devaki-nandanah shriso nanda-gopa-priyaathmajaha 

yamuna-vega-samhari balabhadra-priyaanujaha 

puthana-jivitha-haraha shakataasura-bhanjanaha 

nanda-vraja-janaanando saccihdaananda-vigrahaha 

navaneetha vilipthaango navaneetha nato nagaha 

navanitha-nava-haro muchukunda-prasaadakaha 

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi 

shuka-vaag-amrithaabdhindur govindo yoginaam patihi 

vathsa-paada-haronantho dhenukasura-bhanjanaha 

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha 

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi 

gopa-gopishvaro yogi koti surya-sama-prabhaha 

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha 

vana-maali peetha-vasa paarijaathapa haarakaha 

govardhanaachaloddhartha gopalah sarva-paalakaha 

Ajo niranjana kaama janaka kanja lochanaha

madhuha mathura-naatho dwaaraka-naayako bali 

vrindavanAntha-sanchAri tulasi-dAma-bhushaNaha 

syamanthaka-maNer hartha nara-narayaNaathmakaha 

kubjagandhanu lipthAngo maayi parama-purushaha 

mushtikasura-chaNura- malla-yuddha-vishAradhaha 

samsaara-vairi kamsaari murarir narakaanthakaha 

anadi brahmachaari cha krishnavyasana-karshakaha 

sishupaala-siras-chettha duryodhana-kulanthakaha 

viduraakrura-varado vishvaroopa-pradharshakaha 

sathya-vak sathya-sankalpah sathyabhaamaratho jayee 

subhadra-purvajo vishnur bhishma-mukthi-pradayakaha 

jagad-gurur jagan-natho veNu-nAda-vishaaradaha 

vrishabhasura-vidhvamsi baNasura-karaanthakaha 

yudhisthira-pratisthaatha barhi-barhaa vathamsakaha 

paartha-saarathir avyaktho githaamrita-mahodadhihi 

kaLiya-phaNi-maaNikya- ranjitha-shri-padaambujaha 

damodaro yajna-bhoktha daanavendra-vinashanaha 

narayanah para-brahma pannagashana-vaahanaha 

jala-kreeda-samasaktha- gopi-vasthraapaharakaha 

punya-slokas tirtha-pado veda-vedyo daya-nidhihi 

sarva-theerthathmakah sarva graha-rupi parath parah 

evam krishnasya devasya namnaam ashtottharam shatham 

krishnena krishna-bhakthanaam githam githaamrutham pura 

stothram krishna-priyathamam shrutham thasmaan maya param 

krishna-namaamrutham nama paramaananda-kaaraNam 

eethi badhaadhi-duhkha-ghnam paramaayushya-vardhanam 

daanam vratham tapas-theertham yathkrutham thviha janmani 

japathaam shruNvathaam ethath koti koti guNam bhaveth 

puthra pradam aputhraNaam agathinaam gathi pradam 

dhanavaham daridraaNaam jayecchunam jaya vaham 

shishunaam gokulanaam cha pushtidham poorNa puNya dham 

baala roga grahadheenaam shamanam shanthi mukthidham 

samastha kaamadham sadhyaha koti janmaaghanashanam 

anthe krishna smaraNadham bhava thaapathrayapaham 

krishnaaya yaadavendraya gnaanamudraya yogine 

naathaya rukmiNeeshaya namo vedantha vedine 

imam manthram japan devi vrajan sthishTan diva nishi 

sarva grahanugraha bhaak sarva priyathamo naraha 

puthra pauthraihi parivruthaha sarva siddhi samruddhiman 

nirvishya bhogaananthepi krishna saayujya maapnuyaath 

Ithi shri narada pancharathre, gnaanamrutha sare, uma maheshwara 

samvade, dharaNi sesha samvade shri krihna ashtotthara shata naama 

sthothram sampoornam Shri krishnaarpaNamasthu

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.