padmadiraje garudadiraje virincharaje sura rajaraje trilokya raje akhila raja raje shree ranga raje ramatam mano me neelAbjavarNe bhujapoorNa karNe karNAntha netre kamalA kalathre shreemalla range […]
तैत्तिरीयोपनिषत् Taitireya Upanishad
ॐ श्री गुरुभ्यो नमः । हरिः ॐ । प्रथमा शीक्षावल्ली ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । […]
मन्युसूक्तम् Manyu Suktam
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १०.०८३.०१ म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ […]
पुरुषसूक्त Purusha Sukta
अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ […]
नारायणसूक्तम् Narayanasukta
ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवं । […]
अग्निसूक्तम् – Agni Suktam
अग्निसूक्तम् ऋग्वेदसंहितायां प्रथमं मण्डलम् । ऋषिः मधुच्छन्दा वैश्वामित्रः , देवता अग्निः , छन्द गायत्री, स्वर षड्ज ॥ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१ […]
धन्वन्त्रये Dhanvantari Shloka
ॐ नमो भगवते वासुदेवाय धन्वन्त्रये अमृतकलश हस्ताय सर्वामय विनाशनाय त्रैलोक्यनाथाय श्री महाविष्णवे नमः || Om Namo Bhagavate Vasudevaya Dhanvantraye Amritakalasha Hastaya Sarvamaya Vinashanaya Trailokyanathaya Shri […]