श्रीमद्भगवद्गीता सप्तमोऽध्यायः ज्ञानविज्ञानयोगः में 7 ShrImadbhagavadgItA Chapter 7

अथ सप्तमोऽध्यायः । ज्ञानविज्ञानयोगः श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ ७-१॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह […]

श्रीमद्भगवद्गीता षष्ठोऽध्यायः आत्मसंयमयोगः 6 ShrImadbhagavadgItA Chapter 6

अथ षष्ठोऽध्यायः । आत्मसंयमयोगः श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥ यं संन्यासमिति प्राहुर्योगं […]

श्रीमद्भगवद्गीता पञ्चमोऽध्यायः संन्यासयोगः 5 ShrImadbhagavadgItA Chapter 5

अथ पञ्चमोऽध्यायः । संन्यासयोगः अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥ श्रीभगवानुवाच । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ […]

श्रीमद्भगवद्गीता चतुर्थोऽध्यायः ज्ञानकर्मसंन्यासयोगः 4 ShrImadbhagavadgItA Chapter 4

अथ चतुर्थोऽध्यायः । ज्ञानकर्मसंन्यासयोगः श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः […]

श्रीमद्भगवद्गीता तृतीयोऽध्यायः कर्मयोगः Shrimadbhagavdgeethe Chapter 3

श्रीमद्भगवद्गीता ॥ ॐ श्री परमात्मने नमः ॥ ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत […]

श्रीमद्भगवद्गीता द्वितीयोऽध्यायः साङ्ख्ययोगः 2 Shrimadbhagavathgeeta Chapter 2

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ […]