नारायणसूक्तम् Narayanasukta

ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवं । […]

अग्निसूक्तम् – Agni Suktam

अग्निसूक्तम् ऋग्वेदसंहितायां प्रथमं मण्डलम् । ऋषिः मधुच्छन्दा वैश्वामित्रः , देवता अग्निः , छन्द गायत्री, स्वर षड्ज ॥ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ १.००१.०१ […]

Manyu Sukta

Yeste manyo veedadvajrasaayakasaha ojah pushyathi vishvamanushaka Sahyamada samAryanthvaya yujA sahaskruthena sahAsA sahasvatha |1| Manyurindro manyure vasa devo manyur hota varUNO jathavedhAha Manyum vishAILathe mano sheeryAh pAhi […]

ಈಶೋಪನಿಷತ್

॥ ಈಶೋಪನಿಷತ್ ॥ ಓಂ ಪೂರ್ಣಮದಃ ಪೂರ್ಣಮಿದಂ ಪೂರ್ಣಾತ್ ಪೂರ್ಣಮುದಚ್ಯತೇ । ಪೂರ್ಣಸ್ಯ ಪೂರ್ಣಮಾದಾಯ ಪೂರ್ಣಮೇವಾವಶಿಷ್ಯತೇ ॥ ಓಂ ಶಾಂತಿಃ ಶಾಂತಿಃ ಶಾಂತಿಃ ॥ ॥ ಅಥ ಈಶೋಪನಿಷತ್ ॥ ಓಂ ಈಶಾ ವಾಸ್ಯಮಿದꣳ ಸರ್ವಂ […]