श्रीमद्भगवद्गीता द्वितीयोऽध्यायः साङ्ख्ययोगः 2 shrImadbhagavadgItA Chapter 2

अथ द्वितीयोऽध्यायः । साङ्ख्ययोगः सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ […]

श्रीमद्भगवद्गीता प्रथमोऽध्यायः 1 shrImadbhagavadgItA Chapter 1

॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥ सञ्जय उवाच । दृष्ट्वा […]

श्रीमद्भगवद्गीता shrImadbhagavadgItA

श्रीमद्भगवद्गीता ॥ ॐ श्री परमात्मने नमः ॥ ॥ अथ श्रीमद्भगवद्गीता ॥ अथ प्रथमोऽध्यायः । अर्जुनविषादयोगः धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत […]

Rangastotram

padmadiraje garudadiraje virincharaje sura rajaraje trilokya raje akhila raja raje shree ranga raje ramatam mano me   neelAbjavarNe bhujapoorNa karNe karNAntha netre kamalA kalathre shreemalla range […]

ಸುಂದರಕಾಂಡರಾಮಾಯಣನಿರ್ಣಯಃ Sundarakandaramayananirnaya

ರಾಮಾಯ ಶಾಶ್ವತಸುವಿಸ್ತ್ರತಷಡ್ಗುಣಾಯ ಸರ್ವೇಶ್ವರಾಯ ಬಲವೀರ್ಯಮಹಾರ್ಣವಾಯ | ನತ್ಯಾ ಲಿಲಂಘಯಿಷುರರ್ಣವಮುಪಾತ ನಿಷ್ಕ್ರಿಡ್ಯ ತಂ ಗಿರಿವರಂ ಪವನಸ್ಯ ಸೂನುಃ || ೧ || ಚುಕ್ಕೊಭ ವಾರಿಧಿರನುಪಯಯೌ ಚ ಶೀಘಂ ಯಾದೋಗಣೈಃ ಸಹ ತದೀಯಬಲಾಭಿಕೃಷ್ಟ | ವೃಕ್ಕಾಶ್ ಪರ್ವತಗತಾಃ ಪವನೇನ […]

सुन्दरकाण्डरामायणनिर्णयः Sundarakandaramayananirnaya

रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय बलवीर्यमहार्णवाय । नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥ चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः । वृक्षाश्च पर्वतगताः पवनेन पूर्वं […]

मन्युसूक्तम् Manyu Suktam

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १०.०८३.०१ म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ […]

पुरुषसूक्त Purusha Sukta

अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ […]