Sundarakanda Nirnaya

 1.  रामाय शाश्वत  सुविस्तृत  षढ् गुणाय            सर्वेश्वराय बलवीर्य 

महार्णवाय नत्वा लिलण्घ यिशु रर् णव मुत्प पात णिश् पीध्यतं गिरिवरं पवनस्य सूनुः

2.छुक् शोभ वा रिधि रनु प्रय यौच शीघ्रं यादो गणैः सह तधि य बलाभि कृश्टः 

 vRiKshaAksha पर्वत गताः पवनेन पूर्वं क्षिप्तोर्णवे गिरि रुधा गमदस्य हेतोः

3.स्यालो हरस्य गिरिपक्ष विनाशकाले क्षिप्थोर्णवे स मरुतोर् वरितात्म पक्षः ।

हैमो गिरिः पवन जस्य तु विश्व मार्थम् उद्भिद्य वारिधि मवर्द्ध दनेकसानुः 

4.नैवात्र विश्रमण मैच्छद विश्रमो सौ निःसीम पौरुष बलस्य कुतः श्रमोअस्य ।

आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण 

5.जिज्ञासुभिर्नि जबलं तव भक्षमेतु यद्यथ् त्वमिच् छसि तदित्य मरोदितायाः ।

आस्यं प्रविश्य सपदि प्रविनि ःऋतोस्मान् एवा ननन्द यदुत स्वृतमेषु रक्षन् 

6.दृष्ठ्वा सुर प्रण यितां बलमस्य चोग्रं  

देवाः Pratushtu ऊरमुं सुमनोभि वृष्ठ्या  

तैरा द्रितः पुनर सौ वियतैव गच्छन्  

छाया ग्रहं प्रति ददर्श च सिंहि kAAkhyamh 

7.laNkA वनाय सकलस्य च निग्रहेस्याः सामर्थ्य म प्रति हतं प्रददौ विधाता ।

छाया मवक्षि पदसौ पवनात् मजस्य सोस्याः शरीर मनुविश्य बिभेद चाशु | 

8.निस्सीममात्म बलमित्यनु दर्शयानो

 हत्वैव तामपि विधातृ वराभि गुप्ताम्ह् ।

लम्बे स लम्बशिखरे निपपात लण्का प्राकार रूपक गिरा वथ  सण्चुकोच 

9.भूत्वा बिदाळसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूप वतीं sa laNkAmh ।

ऋद्धो नयाश्वथ विजित्य चतां स्वमुष्टि पिष्टां तयाअनु mata eva vivesha laNkAmh 

10.मार्गमाणो बहिश्चान्तः सो शो कवनि कातळे ।

ददर्श सिं शुपा वृक्ष मूलस्थि रमा कृतिम् ॥ 

11.naralokaviDambasya jAnanh rAmasya hRidhgatamh |

तस्य चेष्टानु सारेण कृत्वा चेष्टाश्च संविदः 

12.तादृख्चेष्टा समेताया अण्गुलीयमदा ततः।

सिथाया यानि चैवाआसन् नाकृते स्तानि सर्वशः 

13.भूषणानि द्विधा भूत्वा तान्ये वाअसम् स्थ थैवच ।

अथ चूडा मणिं दिव्यं दातुं रामाय सा ददौ 

14.यद्यप् येतन् न पश्यन्ति निशा चरगणास्तु ते ।

ड्युलोक चारिणः सर्वे पश्यन्थि रिशये एवच 

15.तेषां विडम्ब नायैव दैत्यानां पन्च नायच ।

पश्यतां कलि मुख्यानां विडम्बोयं कृतो भवेत् 

16.कृत्वा कार्यम् इदं सर्वं विशण्कः पवनात् मजः ।

आत्मा विष्करणे चित्तं चक्रे मतिमतां वरः 

अथ वन मखिलं तध् राव णस्या वलुम्प्य चितिरुह मिम मेकं वर्ज यित्वा शुवीरः ।

Rajani चर विनाशं काण्क्षमाणो तिवेलं

 मुहु रति रवनादी तोरणं चारु रोह

अथाशृणो दशाननः कपीन्द्रचेष्टितं परम् ।

दिदेश किङ्करान् बहून्  कपिर् निगृह्यतमिति 

समस्तशो विमृत्यवो दराद्धरस्य किण् कराः ।

samAsadanh mahAbalamh surAntarAtma noN gajamh || 7-19||

अशीतिकोटि यूथपं पुरस् सराष्ट कायुतम् ।

आनेकहेति सण्कुलं कपीन्द्र माउव् ऋणोध् बलम्  ॥20॥

समावृतस् स्तथा युधैः स ताडि तश्च तैर् भ्रुशम् ।

चकार तान्ह्  समस्त शस्त ळप्रहार चूर्णितान् ॥ 7-21॥

पुनश्च मन्त्रि पुत्र कान्ह् स रावण प्रचोदि तान्ह् ।

ममर्द सप्त पर्वत प्रभान्ह् वराभि रक्षितान् ॥ 7-22॥

बलाग्रगा मि नस्तथा स शर्व वाक्सु गर्वितान्ह् ।

निहत्य सर्व रक्ससां तृतिय भाग म क्षिणोत् ॥ 7-23॥

अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।

कुमारमक्ष मात्मनः समं सुतं न्ययो जयथ् ॥ 7-24॥

स सर्वलोक साक्षिणः सुतं शरैर्व वर्ष ह ।

षितैर्व रास्त्र मन्त्रितैर्  नचैन मभ्य चालयथ् ॥ 7-25॥

स मण्ड मध्य कासुतं समीक्ष्य रावणोपमम् ।

तृतीय एष चांशको बलस्य हीत्य चिन्तयत् ॥ 7-26 ॥

निधार्य एव रावणः स राघवस्य नान्यथा ।

यदीन्द्र जिन्मया हतो न चास्य शक्ति रीक्ष्यते ॥ 7-27॥

अतस्तयो समो मया तृतीय एष हन्यते ।

विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ 7-28॥

स चक्रवद् भ्रमातुरं विधाय रावणात्मजम् 

अपोथयद् धरातळे क्षनएन मारुती तनुः ॥ 7-29॥

विचूर्णिते धरातळे निजे सुते स रावणः ।

निशम्य शोकतापितः स्तत ग्रजं समादिशत् ॥ 7-30॥

आथेन्द्र जिन्  माह शरैर् वरास्त्रसम् प्रयोजितैः ।

ततस्च वान रोत्तमं न चाशकध् विचालने ॥ 7-31॥

 अथास्त्र मुत्तमं विधेर् Yuyoja सर्व दुष्सहम् ।

स तेन ताडितो हरिर् 

व्यचिन्तयन् निरा कुलःअ ॥ 7-32॥

मया वरा विलण् घिता 

यनेकशः स्वयम्भुवः ।

स माननीय एव मे ततोत्र मानयाम्यहम् ॥ 7-33॥

इमे च कुर्युरत्र किं प्र हृष्ट रक्षसां गणाः 

इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ 7-34॥

इदं समीक्ष्य बद्धवथ् स्थितं कपीन्द्रमाशु ते ।

Babandhu रन्य पाशकैर् जगाम चास्त्र मस्यतथ्

|| 7-35||

अथ प्रगृह्य तं कपिं समीपमान यंश्च ते ।

निशाचरेश्व रस्य तं स पृष्टवांश्च रावणः ॥ 7-36॥

कपे कुतो सि कस्य वा किमर्थम् ईदृशं कृतम् ।

इती रितः स चावदथ् प्रणम्य राम मीश्वरम्॥ 7-37॥

अवैहि दूतमागतं दुरन्त विक्रमस्य माम् ।

रघूत्तमस्य मारुतिं कुलक्ष ये तवेश्वरम् ॥ 7-38॥

न चेथ् प्रदास्य सित्वरन् रघूत्तमप्रियां तदा ।

Saputra मित्र बान्धवो विनाशमाशु यास्यसि ॥ 7-39॥

न रामबाण धारणे शमाः सुरेश्वरा अपि ।

विरिञ्चि शर्व पूर्वकाः किमु त्व मल् पसा रकः

 || 7-40||

   Prako पितस्य तस्य कः पुरस्थितौ क्षमो भवेत् ।

सुरा सुरोर गादिके जगत्य चिन्त्य कर्मणः

|| 7-41||

इतीरिते वधोद्यतं न्यवारयद् विभीषणः ।

स पुच्छदाह कर्मणि न्ययोजयन् निशाचरान् ॥ 7-42॥

अथास्य वस्त्र सण्चयैः पिधाय पुच्च मग्नये ।

ददुर्ददाह नस्य तन् मरुत्सखो हुताशनः 

|| 7-43||

ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।

Balod धतश्च कौतुकात् प्रदग् धुमेव तां पुरीम् ॥ 7-44॥

 ददाह चाखिलं पुरीं स पुचगेन वह्निना ।

कृतस्तु विश्व karmaNo.pyadahya तास्य तेजसा

 || 7-45||

सुवर्ण रत्न कारितां स राक्ष सोत्त मैसह ।

प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज च

||7-46||

स रावणं सपुत्रकं तृणोपमं विधाय च ।

तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद् ययौ ॥ 7-47॥

विलङ्घ्य चार्णवं पुनः स्वजा तिभिः प्रपू जितः ।

प्रभक्ष्य वानरेशितु मधु प्रभुं समेयिवान् ॥ 7-48॥

रामं सुरेश्वर मगण्य गुणाभिरामं सम्प्राप्य सर्व कपि वीर वरै समेथः॥

चूदामणिं पवनजः पद योर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ 7-49॥

रामोऽपिनान्यद् अनुदा तुममुष्य योग्यम् अत्यन्तभक्ति परितस्य विलक्ष्य किण्चित् ।

स्वात्म प्रदान मधिकं पवनात् मजस्य

 कुर्वन्ह् समा श्लिश दमुं परमा भितुष्टः 

||7-50||

Leave a Reply

*

This site uses Akismet to reduce spam. Learn how your comment data is processed.